नवीदिल्ली, यूके-नगरस्य हेजफण्ड् मार्शल वेस् इत्यनेन शुक्रवासरे वन९७ कम्युनिकेशन्स् तथा श्रीराम फाइनेन्स् इत्येतयोः भागाः मुक्तबाजारव्यवहारद्वारा ४१९ कोटिरूप्यकाणां संयुक्तमूल्येन विक्रीताः।

मार्शल वेस् इत्यनेन स्वस्य शाखा मार्शल वेस् इन्वेस्टमेण्ट् स्ट्रैटेजीज - यूरेका फण्ड् इत्यस्य माध्यमेन नेशनल् स्टॉक् एक्सचेंज (एनएसई) इत्यत्र पृथक् पृथक् ब्लॉक् सौदानां माध्यमेन पेटीएम ब्राण्ड् इत्यस्य स्वामिनः वन९७ कम्युनिकेशन्स् इत्यस्य, श्रीराम फाइनेन्स लिमिटेड् इत्यस्य च शेयर्स् ऑफलोड् कृतम्

एनएसई इत्यस्य आँकडानुसारं मार्शल वेस् इन्वेस्टमेण्ट् स्ट्रेटेजीज - यूरेका फण्ड् विक्रीतवान्

One97 Communications इत्यस्य ५.८५ लक्षं भागं ४२८.०५ रुप्यकाणां औसतमूल्येन ।

तदतिरिक्तं मार्शल वेस् इन्वेस्टमेण्ट् स्ट्रैटेजीज - यूरेका फण्ड् इत्यनेन श्रीराम फाइनेन्स इत्यस्य १४.६७ लक्षाधिकं भागं प्रतिखण्डं २,६८४.३० रुप्यकाणां औसतमूल्येन अपि विनियोगः कृतः

अनेन संयुक्तव्यवहारमूल्यं ४१९.०९ कोटिरूप्यकाणि यावत् अभवत् ।

इदानीं पेरिस्-नगरस्य वित्तीयसेवाकम्पनी बीएनपी परिबास् इत्यनेन स्वस्य सम्बद्धस्य बीएनपी परिबास् फाइनेन्शियल मार्केट्स् इत्यस्य माध्यमेन एनएसई-आँकडानां अनुसारं समानमूल्येन वन९७ कम्युनिकेशनस्य श्रीराम फाइनेन्स लिमिटेड् इत्यस्य च भागाः क्रीताः।

श्रीराम वित्तस्य शेयर्स् १.७५ प्रतिशतं वर्धमानाः २,७३१.२५ रुप्यकेषु बन्दाः अभवन्, वन९७ कम्युनिकेशन्स् इत्यस्य स्क्रिप् १.०४ प्रतिशतं न्यूनीकृत्य एनएसई इत्यत्र ४२३.६० रुप्यकेषु प्रतिखण्डेषु स्थिराः अभवन्।