नवीदिल्ली, यूके-देशे श्रमिकदलस्य सत्तां प्राप्तुं सर्वं सज्जं कृत्वा भारतं द्वयोः राष्ट्रयोः मध्ये प्रस्ताविते मुक्तव्यापारसम्झौते अनुमोदनस्य अपेक्षां कर्तुं शक्नोति, यद्यपि लघुसमायोजनेन सह इति आर्थिकचिन्तनसंस्था जीटीआरआइ शुक्रवासरे अवदत्।

गुरुवासरे संसदनिर्वाचने तस्य लेबरपक्षस्य भूस्खलनबहुमतं प्राप्य वर्तमानऋषिसुनकस्य कन्जर्वटिवपक्षस्य क्षतिग्रस्तपराजयं कृत्वा केयर स्टारमरः आधिकारिकतया ब्रिटेनस्य प्रधानमन्त्री भविष्यति।

वैश्विकव्यापारसंशोधनपरिकल्पना (जीटीआरआइ) इत्यनेन उक्तं यत् श्रमदलः मुक्तशुल्कस्य पर्याप्तलाभान् स्वीकुर्यात् यतः सः उच्चशुल्कबाधां त्यक्त्वा विशालं वर्धमानं च भारतीयविपण्यं प्रति प्रवेशं उद्घाटयति।

जीटीआरआइ संस्थापकः अजयश्रीवास्तवः आशां प्रकटितवान् यत् लेबरपार्टी अवलोकयिष्यति यत् भारतेन सह एफटीए यूके निर्यातकानां कृते महत्त्वपूर्णं मूल्यलाभं प्रदाति, येन सम्भाव्यतया भारतं प्रति तेषां निर्यातं प्रायः तत्क्षणमेव वर्धते।

"प्रमाणार्थं एतत् ऐतिहासिकं पूर्वानुभवं पश्यितुं शक्नोति, यथा भारतेन सह स्वस्वविनिवेशस्य अनन्तरं भारतं प्रति आसियान, जापानी, दक्षिणकोरिया च निर्यातस्य निरन्तरं सुधारः" इति सः अवदत् लघुसमायोजनैः सह एफटीए-अनुमोदनं।

सः अपि अवदत् यत् सम्झौता प्रायः अन्तिमरूपेण समाप्तः अस्ति, भारतीयव्यावसायिकानां कृते वीजानां संख्यायां न्यूनीकरणम् इत्यादिभिः कतिपयैः लघुसमायोजनैः सह श्रमिकदलः सम्भवतः स्वस्य अनुमोदनं दातुं शक्नोति।

एतेन अस्मिन् वर्षे अक्टोबर् मासे एव सम्झौतेः हस्ताक्षरस्य मञ्चः भवितुं शक्नोति इति श्रीवास्तवः अवदत्।

परन्तु जीटीआरआइ इत्यनेन सुझावः दत्तः यत् भारतेन सम्झौते द्वयोः विषययोः - कार्बनसीमासमायोजनपरिपाटः (सीबीएएम) तथा च श्रमः, पर्यावरणः, लैङ्गिकः, बौद्धिकसम्पत्त्याधिकारः इत्यादिषु अपारम्परिकविषयेषु - ध्यानं दातव्यम् इति।

ऐतिहासिकदृष्ट्या भारतेन एतेषां विषयाणां एफटीए-पत्रेषु समावेशस्य प्रतिरोधः कृतः यतः तेषु प्रायः घरेलुनीतिपरिवर्तनस्य आवश्यकता भवति ।

अपि च, गैर-शुल्क-बाधानां सम्भाव्यं आरोपणं, विशेषतः पर्यावरण-स्थायित्व-मानकैः सह सम्बद्धानां, अपि चिन्ताजनकम् अस्ति ।

तया अपि उक्तं यत् यदि यूके वस्त्रादिक्षेत्रेषु शुल्कं समाप्तुं सहमतः भवति चेदपि भारतीयनिर्यातानां कृते यूके-देशस्य कठोरस्थायित्व-आवश्यकतानां पूर्तये आवश्यकता भवितुम् अर्हति तथा च एतेन भारतीय-निर्यातस्य प्रतिकूलप्रभावः भवितुम् अर्हति, विशेषतः श्रम-प्रधानक्षेत्रेषु।

एतस्याः पृष्ठभूमितः भारतेन एतेषु विषयेषु दृढतया वार्तालापः करणीयः यत् शुल्कनिराकरणद्वारा प्राप्तः विपण्यप्रवेशः अन्यैः बाधकैः न क्षीणः भवति इति सुनिश्चितं कर्तव्यम् इति उक्तम्।

" भारतं सावधानीपूर्वकं प्रगच्छति, स्वहितस्य रक्षणार्थं विस्तृतपरामर्शं रणनीतिकवार्तालापं च करोति इति अत्यावश्यकम्। लक्ष्यं भवितुमर्हति यत् भारतीयनिर्यातकानां अनुचितहानिभ्यः रक्षणं कुर्वन् उभयोः देशयोः लाभाय सन्तुलितं सम्झौतां प्राप्तुं शक्यते" इति श्रीवास्तवः अवदत्।

सीबीएएम-विषये सः अवदत् यत् यथा भारतं यूके-देशेन सह स्वस्य एफटीए-सङ्घटनं अन्तिमरूपेण स्थापयति तथा तथा अयं कार्बनकरः तस्य निर्यातस्य उपरि कथं प्रभावं करिष्यति इति स्पष्टतां अन्वेष्टुम् अर्हति।

एतत् विना उच्चकार्बनकरस्य आरोपणेन शुल्ककमीकरणस्य लाभः नकारयितुं शक्यते स्म ।

यूके-देशस्य प्रस्तावितः सीबीएएम-संस्था भारतीयनिर्यातस्य महती चिन्ताम् उत्पद्यते ।

सीबीएएम इत्यस्य परिणामः भविष्यति यत् यूके क्रमेण आयातेषु तेषां कार्बनपदचिह्नस्य आधारेण अधिकं करं आरोपयिष्यति, यत् सम्भाव्यतया यूके इत्यस्य वर्तमानस्य औसतशुल्कदरात् २ प्रतिशतात् न्यूनं दूरं अतिक्रमति।

यद्यपि एफटीए शुल्कं न्यूनीकर्तुं वा समाप्तुं वा शक्नोति तथापि भारतीयनिर्यातेषु अद्यापि भारतं प्रति यूके निर्यातस्य विपरीतम् महतीं कार्बनकरस्य सामना कर्तुं शक्यते इति अत्र उक्तम्।

भारत-यूके-देशयोः मध्ये द्वयोः राष्ट्रयोः आर्थिकसम्बन्धं वर्धयितुं २०२२ तमस्य वर्षस्य जनवरीमासे मुक्तविनिवेशस्य वार्ता आरब्धा ।

सम्झौते २६ अध्यायाः सन्ति, येषु मालः, सेवाः, निवेशः, बौद्धिकसम्पत्त्याः अधिकारः च सन्ति ।

भारतस्य यूके-देशस्य च द्विपक्षीयव्यापारः २०२३-२४ तमे वर्षे २१.३४ अरब-डॉलर्-पर्यन्तं वर्धितः, यत् २०२२-२३ तमे वर्षे २०.३६ अरब-डॉलर्-रूप्यकाणि यावत् अभवत् ।