लण्डन्, पूर्वः इङ्ग्लैण्ड् स्पिनरः मोंटी पनेसरः यूके निर्वाचने स्वस्य उम्मीदवारीं घोषयित्वा th राजनैतिकक्षेत्रे स्वस्य टोपीं क्षिप्तवान्, representin George Galloway's fringe Workers Party of Britain.

इङ्ग्लैण्ड्-देशस्य कृते ५० टेस्ट्-क्रीडासु हाय-वाम-बाहु-स्पिन्-इत्यनेन १६७ विकेट्-प्राप्तवान् ४२ वर्षीयः ईलिङ्ग्-साउथल्-नगरे मतपत्रे भविष्यति ।

"अहम् अस्य देशस्य श्रमिकाणां स्वरः भवितुम् इच्छामि" इति पनेसरः 'द टेलिग्राफ्' इत्यस्मिन् स्तम्भे अवदत् ।

"राजनीतिषु मम आकांक्षा एकस्मिन् दिने प्रधानमन्त्री भवितुम् अस्ति, यत्र अहं ब्रिटेनं सुरक्षितं सशक्तं च राष्ट्रं करिष्यामि। परन्तु हस्ते प्रथमं कार्यं ईलिंग साउथल्-नगरस्य जनानां प्रतिनिधित्वं कर्तुं न भवति।



पूर्ववर्ती लेबरपक्षस्य सांसदस्य सी टोनी लॉयड् इत्यस्य निधनस्य अनन्तरं मार्चमासे हाउस् आफ् कॉमन्सं प्रति प्रत्यागतवान्, सः मंगलवासरे पनेसरस्य उम्मीदवारत्वेन पुष्टिं कृतवान्।

"अद्य अपराह्णे अहं तेषु २०० संसदस्य बहिः प्रस्तुतं करिष्यामि, यत्र - भवद्भ्यः एतत् रोचते - मोंटी पनेसरः, इक्का भारतीयः क्रिकेट्-क्रीडकः, पूर्वः एङ्ग्लैन्-अन्तर्राष्ट्रीय-क्रिकेट्-क्रीडकः, यः साउथल्-नगरे अस्माकं उम्मीदवारः भविष्यति" इति सः अवदत्

"मोण्टी अवश्यं महान् वामबाहुः स्पिनरः आसीत् अतः वयं तस्य सह कर्तुं शक्नुमः"।

भारतात् सिक्ख-आप्रवासी-मातापितरौ लुटन-नगरे जन्म प्राप्य पनेसरः, यस्य पूर्णं नाम मुधसुदेनसिंह-पनेसरः अस्ति, सः २००६ तमे वर्षे नागपुर-परीक्षायाः कृते चयनितः सन् क्रिकेट्-क्रीडकत्वेन मान्यतां प्राप्तवान् ।सः २००९ तमे वर्षे एशेस्-क्रीडायाः कृते तस्य पक्षस्य सदस्यः आसीत् श्रृङ्खला तथा २०१२ भारतश्रृङ्खला ।

यद्यपि सः कदापि औपचारिकरूपेण निवृत्तेः घोषणां न कृतवान् तथापि २०१६ तमे वर्षे क्रिकेट्-क्रीडां त्यक्त्वा लण्डन्-नगरस्य सेण्ट्-मेरी-विश्वविद्यालये क्रीडापत्रकारितायाः पाठ्यक्रमं स्वीकृतवान्