मध्य-इङ्ग्लैण्ड्-देशस्य सिल्वरस्टोन्-नगरे क्रमशः पञ्चमवारं कार्यकालं यावत् टोरी-पक्षस्य खाका अनावरणं कुर्वन् सुनकः अवदत् यत्, “अस्माकं कन्जर्वटिव-दलस्य योजना अस्ति यत् भवद्भ्यः आर्थिकसुरक्षां दास्यामः

कंजर्वटिवपक्षः प्रतिज्ञां कृतवान् यत् यदि दलं पुनः निर्वाचितं भवति तर्हि कर्मचारिभिः दत्तस्य राष्ट्रियबीमायाः राशिं २ प्रतिशताङ्केन अपि कटौतीं करिष्यन्ति इति सिन्हुआ न्यूज एजेन्सी इति वृत्तान्तः।

"वयं २०२७ तमस्य वर्षस्य एप्रिलमासपर्यन्तं कर्मचारिणां राष्ट्रियबीमायां ६ प्रतिशतं यावत् कटौतीं करिष्यामः - अर्थात् अस्मिन् वर्षे आरम्भात् १२ प्रतिशतात् आर्धं कृतवान् भविष्यामः, औसतश्रमिकस्य ३५,००० पाउण्ड्-रूप्यकाणां कृते कुलकर-कटाहः १३०० पाउण्ड् ($१,६५७) भवति ," घोषणपत्रं पठन्तु ।

घोषणापत्रे उक्तं यत् यदा "तथा कर्तुं किफायती" भवति तदा राष्ट्रियबीमा पूर्णतया समाप्तुं दलं कार्यं करिष्यति।

४२५,००० ब्रिटिश-पाउण्ड्-मूल्यं यावत् सम्पत्तिषु प्रथमवारं क्रेतॄणां कृते मुद्राशुल्कं पूर्णतया निरस्तं कर्तुं अपि दलेन प्रतिज्ञा कृता ।

यूके-देशस्य सामान्यनिर्वाचनं जुलै-मासस्य ४ दिनाङ्के भविष्यति ।१४ वर्षाणाम् अधिकं यावत् सत्तायां स्थित्वा अधुना कन्जर्वटिव-पक्षः निर्वाचनेषु स्वस्य मुख्यप्रतिद्वन्द्वी लेबर-पक्षात् प्रायः २० अंकैः निरन्तरं पश्चात् अस्ति

सुनकः तस्य दलेन सह अपि आप्रवासस्य न्यूनीकरणस्य प्रतिज्ञां कृत्वा मतदातान् आकर्षयितुं प्रयत्नं कृतवन्तः ।

"अस्माकं योजना एषा अस्ति यत् यथा वयं महङ्गानि अर्धं कृतवन्तः तथा प्रवासं अर्धं करिष्यामः, ततः प्रतिवर्षं न्यूनीकरिष्यामः" इति प्रधानमन्त्री अवदत्।

अस्माकं सीमासुरक्षायाः अपि आवश्यकता वर्तते इति सः विवादास्पदस्य रवाण्डायोजनायाः माध्यमेन अवैधप्रवासस्य कटौतीं कर्तुं प्रतिज्ञां कृतवान्।

सुनकस्य निर्वाचनघोषणापत्रस्य प्रतिक्रियारूपेण लेबरपक्षस्य नेता केयर स्टारमरः तत् "पञ्चवर्षेभ्यः अपि अराजकतायाः नुस्खा" इति उक्तवान् ।