दुबई [यूएई], निजीक्षेत्रं "परिवर्तनस्य स्थायिविकासस्य च इञ्जिनम् अस्ति" तथा च राष्ट्रियसमितेः महासचिवालयेन आयोजिते कार्यशालायां वदन्तः व्यावसायिकनेतृणां मते सततविकासलक्ष्याणां (SDGs) प्राप्तौ महत्त्वपूर्णा भूमिका अस्ति स्थायिविकासलक्ष्याणां विषये तथा च यूएईदेशे संयुक्तराष्ट्रसङ्घस्य वैश्विकसम्झौतेः विषये।

अद्यैव एषा कार्यशाला अभवत्, संयुक्तराष्ट्रसङ्घस्य उच्चस्तरीयराजनैतिकमञ्चस्य पूर्वं, यत् ८-१७ जुलै दिनाङ्के न्यूयॉर्कनगरे "२०३० तमस्य वर्षस्य कार्यसूचीं सुदृढीकरणं बहुसंकटसमये दरिद्रतां उन्मूलनं च: प्रभावी" इति विषयेण भवति स्थायि-लचील-नवीन-समाधानस्य वितरणम्।"

तत्र व्यापारनेतारः दुबई-कार्यशालायाः समये चर्चां कृतवन्तः विचारान् प्रस्तुतं करिष्यन्ति, यस्य उद्देश्यं एसडीजी १ (कोऽपि दरिद्रता नास्ति), २ (शून्यक्षुधा), १३ (जलवायुकार्याणि), १६ (शान्तिः, न्यायः) प्राप्तुं निजीक्षेत्रस्य भूमिकां प्रकाशयितुं आसीत् , तथा सशक्तसंस्थाः) तथा १७ (लक्ष्याणां साझेदारी)। उत्तमप्रथानां साझेदारी, ज्ञानस्य आदानप्रदानं, एसडीजी-समर्थनार्थं समाधानं अनुशंसां च प्रदातुं ८० तः अधिकानां कम्पनीनां कार्यकारीणां कार्यशालायां उपस्थिताः आसन्

सततविकासलक्ष्याणां राष्ट्रियसमितेः अध्यक्षः अब्दुल्लाहनासरलूताहः अवदत् यत्, "यूएई-सङ्घस्य स्थायित्ववर्षस्य विस्तारं कृत्वा २०२४ तमवर्षं समावेशयितुं निर्णयः समाजस्य अन्तः स्थायिप्रथानां प्रवर्धनार्थं नेतृत्वस्य प्रतिबद्धतां प्रतिबिम्बयति, यत् एसडीजी-प्राप्त्यर्थं राष्ट्रियप्रयत्नानाम् प्रत्यक्षतया समर्थनं करोति। उपलब्धिः एसडीजी केवलं सामूहिकप्रयत्नात् एव आगन्तुं शक्नोति, अतः सार्वजनिकनिजीक्षेत्रयोः साझेदारी सुदृढीकरणं अधिकस्थायित्वं समृद्धं च भविष्यं कर्तुं महत्त्वपूर्णम् अस्ति।'' इति।

इंजी. यूएई-देशे संयुक्तराष्ट्रसङ्घस्य वैश्विकसन्धिजालस्य बोर्डस्य अध्यक्षः वलीद सलमानः टिप्पणीं कृतवान् यत्, "एसडीजी-सम्बद्धा अस्माकं साझीकृतप्रतिबद्धता निजीक्षेत्रस्य संलग्नतां परामर्शं च कियत् महत्त्वपूर्णं इति रेखांकयति, यत् परिवर्तनकारीपरिवर्तनस्य प्रमुखः चालकः अस्ति, विशेषतः नवीनतायाः माध्यमेन .

कार्यशालायां अन्येषु उपस्थितेषु संयुक्तराष्ट्रसङ्घस्य वैश्विकसम्झौते मध्यपूर्वस्य, पूर्वीययूरोपस्य, मध्य एशियायाः च प्रमुखा अनिता लेबियार् अपि आसीत् । संयुक्त अरब अमीरातदेशे संयुक्तराष्ट्रसङ्घस्य निवासी समन्वयकः बेरान्गेर् बोएलः, दुबई वाणिज्यसङ्घस्य व्यापाराध्ययनस्य अनुसन्धानस्य च केन्द्रस्य प्रमुखः उमरखानः, मोहम्मद बिन् रशीद स्कूल् आफ् गवर्नमेण्ट् इत्यस्य लोकनीतिप्रोफेसरः मार्क एस्पोसिटो च तथा च संकायः हार्वर्ड केनेडी विद्यालये हार्वर्ड-अन्तर्राष्ट्रीयविकासकेन्द्रे सम्बद्धः ।

प्रतिभागिनः एकस्य सर्वेक्षणस्य परिणामेषु चर्चां कृत्वा गोलमेजमेजं उपस्थिताः यस्मिन् स्थानीयव्यापारिणः एसडीजी-अनुमोदने तेषां अनुभवानां विषये पृष्टाः, यत्र तेषां चुनौतीः, सफलाः उपक्रमाः, उत्तम-प्रथाः च सन्ति