मुम्बई, मनोरञ्जनक्षेत्रस्य संस्था प्राइम फोकस इत्यनेन मंगलवासरे उक्तं यत् तस्य सहायककम्पनी डीएनईजी समूहः अबूधाबीनगरस्य यूनाइटेड् अल सकरसमूहात् २० कोटि डॉलरपर्यन्तं धनं संग्रहीतुं निश्चिता अस्ति।

धनसङ्ग्रहेण लण्डन्-नगरस्य मुख्यालयस्य डीएनईजी-संस्थायाः मूल्यं भवति यत् दृश्यमनोरञ्जनप्रौद्योगिक्याः विश्वसेवायाश्च विषये अस्ति, तस्य मूल्यं 2 अरब अमेरिकीडॉलर् इति आधिकारिकवक्तव्ये उक्तम्।

वर्षद्वये वित्तपोषणं सम्पन्नं भविष्यति।

घोषणायाः अनन्तरं प्राइम फोकस स्क्रिप् ८.८४ प्रतिशतं टङ्क् कृत्वा मंगलवासरे बीएसई इत्यत्र १३२.९५ रुप्यकाणां मूल्ये समाप्तः अभवत्, यदा तु बेन्चमार्कस्य सीमान्तरूपेण ०.०४ प्रतिशतं सुधारः अभवत्।

वित्तवर्षे २४ तमे वर्षे डीएनईजी इत्यस्य कारोबारः ३,५२४ कोटिरूप्यकाणां भवति स्म, यत् प्राइम फोकस समूहस्य समेकितकारोबारस्य ८२.८१ प्रतिशतं भवति इति नियामकदाखिलस्य अनुसारम्।

यूएएसजी द्वारा निवेशः डीएनईजी समूहस्य नवीनतायाः विविधीकरणस्य च रणनीतिं त्वरितं करिष्यति यत् शुद्धदृश्यप्रभावसेवाप्रदातृतः क्षेत्र-अज्ञेयसामग्रीनिर्माणं एआइ-सञ्चालितप्रौद्योगिकीसाझेदारं च विकसितुं शक्नोति, यथा वक्तव्ये।

यूएएसजीतः "रणनीतिकनिवेशस्य" भागरूपेण डीएनईजी समूहः अबुधाबीनगरे दृश्यानुभवकेन्द्रं निर्मास्यति, येन क्षेत्रे महत्त्वपूर्णं रोजगारसृजनं भविष्यति इति तया अजोडत्।

डीएनईजी प्रौद्योगिकीविभागं ब्रह्म पूर्णतया सक्रियं करिष्यति, यत् विस्तृतप्रयोगेषु फोटो-वास्तविकसामग्रीनिर्माणं लोकतान्त्रिकं करिष्यति।

समूहस्य अध्यक्षः मुख्यकार्यकारी च नमितमल्होत्रा ​​वर्तमानभूमिकायां निरन्तरं भविष्यति, तस्य सह समूहस्य बोर्डे यूएएसजीतः नबिल् कोबेइस्सी, एडवर्डजार्डः च डीएनईजीसमूहस्य प्रमुखनिवेशकः नामाकैपिटलतः प्रभुनरसिंहन् च सम्मिलितौ भविष्यतः इति वक्तव्ये उक्तम्।

प्राइम फोकसस्य नियामकदाखिले उक्तं यत् धनसङ्ग्रहार्थं पृथक् पृथक् सम्झौताद्वयं हस्ताक्षरितम् अस्ति, यस्य समुच्चयः २० कोटि अमेरिकीडॉलर् इत्येव भवति। अस्मिन् ७ जुलैपर्यन्तं १० कोटि अमेरिकीडॉलर्-रूप्यकाणां प्रवाहः भविष्यति, अन्यत् एककोटि-डॉलर्-रूप्यकाणि परस्परसम्झौतेन समयरेखाभिः, नियमैः, शेषं च ९० मिलियन-डॉलर्-रूप्यकाणि आगामिवर्षद्वये नियम-शर्तानाम् अधीनाः भविष्यन्ति