"सर्वं आश्चर्यजनकम् आसीत्। मम मते, सम्भवतः अद्यपर्यन्तं सर्वोत्तमः यूरो अस्ति। प्रशंसकाः तस्य आनन्दं प्राप्तवन्तः, तेषां सह अस्माकं कोऽपि प्रमुखः घटनाः न अभवन्। वयं विलक्षणं फुटबॉलं दृष्टवन्तः, शीर्षदलैः सह। एकमात्रः मुद्दा मौसमः आसीत् - कदाचित् अपि उत्तमः आसीत्, कदाचित् तावत् न किन्तु, सर्वेषु सर्वेषु, महती, महान् स्पर्धा आसीत्" इति सेफरिन् सिन्हुआ-समाचार-संस्थायाः समक्षं अवदत् ।

२०२४ तमे वर्षे यूरोपीयचैम्पियनशिपे विगतमासद्वये ११४ गोलानि कृतानि, प्रतिक्रीडायां २.२९ गोलानि सरासरीकृतानि, प्रत्येकं ३९ निमेषेषु एकं गोलं कृतम्

सम्प्रति षट् खिलाडयः सन्ति ये गोल्डन् बूट् पुरस्काराय बद्धाः सन्ति तेषु केवलं द्वौ एव प्रतियोगितायां अवशिष्टौ सन्ति यथा दानी ओल्मो (स्पेन), हैरी केन् (इंग्लैण्ड्), जमाल मुसियाला (जर्मनी), कोडी गक्पो (नीदरलैण्ड्), इवान् श्रान्ज् (स्लोवाकिया) तथा जार्ज मिकौटाद्जे (जॉर्जिया) ।

यूईएफए-अध्यक्षः अग्रे गत्वा प्रतियोगितायां प्रभावं कृतवन्तः दलानाम् नामकरणं कृतवान्, निम्नस्तरीयदलानां मध्ये अन्तरं समीपं गच्छति इति च सूचितवान्

"तेषां एतावता यत् दर्शितं तस्मात् स्पेनदेशस्य दलं प्रभावशाली अभवत्। अन्ये फ्रान्स्, इङ्ग्लैण्ड्, जर्मनी इत्यादयः अतीव उत्तमं कृतवन्तः। अहं स्लोवाकिया, जॉर्जिया, अवश्यं च मम स्लोवेनिया इत्यादिभिः लघुदलैः प्रभावितः अभवम्, ये निर्मितवन्तः me very proud" इति सः अपि अवदत् ।