अधिकांशः पीडितः पञ्चमहलात्मके अपार्टमेण्ट्-खण्डे निवसति स्म । आक्रमणेषु अग्निशामकयन्त्रस्य, एम्बुलेन्सस्य च क्षतिः अभवत् इति सः अवदत्।

आक्रमणस्य परिणामेण न्यूनातिन्यूनं २० आवासीयभवनानां क्षतिः अभवत् । Th रूसीसैन्येन नगरे पञ्च क्षेपणास्त्राणि प्रहारितानि इति सः अवदत्।

राजधानी कीव् इत्यत्र न्यूनातिन्यूनम् एकेन क्रूज्-क्षेपणास्त्रेण आक्रमणं कृतम् इति अधिकारिभिः उक्तं यत्, पतनेन रॉकेट-मलिनतायाः कारणेन कार-मरम्मत-दुकानम्, कार-प्रक्षालनं, अर्ध-डोज-वाहनानि च क्षतिग्रस्ताः अभवन्

एकं ट्रांसफार्मर-स्थानकं क्षतिग्रस्तं जातम् इति ऊर्जा-कम्पनी डीटीईके अवदत्, परन्तु विद्युत्-आपूर्तिः पूर्वमेव पुनः स्थापिता अस्ति । तत्र क्षतिः नासीत् ।

युक्रेनदेशः वर्षद्वयाधिकं यावत् पूर्णपरिमाणस्य रूसी-आक्रमणस्य निवारणं कुर्वन् अस्ति युक्रेन-देशस्य विद्युत्-आपूर्ति-उपरि रूस-देशस्य आक्रमणानां कारणात् पुनः पुनः विद्युत्-कटाहः भवति




सद्/स्व्ण्