नॉर्थ् साउण्ड् (एन्टिगुआ), बल्लेबाजी-किंवदन्तिकः विवियन् रिचर्ड्स् भारतीयदलस्य वासः-कक्षं गत्वा रोहित-शर्मा-महोदयस्य तस्य पुरुषाणां च समर्थनं प्रकटितवान् यत् "यदि मेरून्-वस्त्रे पुरुषाः स्तब्धाः भवन्ति तर्हि अहं भवतः समर्थनं करोमि" इति टी-२० विश्वकपं जितुम् .

शनिवासरे अत्र सर विवियन् रिचर्ड-क्रीडाङ्गणे सुपर-अष्ट-क्रीडायां बाङ्गलादेशं पराजितस्य भारतीयदलस्य मैदान-पदक-समारोहस्य भागः आसीत् पश्चिम-भारतीयः।

"अद्य साधु, सर्वं मार्गं गत्वा?" इति पृष्टवान्।

"पूर्वमेव एतावत् शक्तिशालीं दलं किं वदामि? भवतः अत्र गच्छति उत्तमं वस्तु अस्ति तथा च अहं केवलं वक्तुं शक्नोमि यत् यदि मैरून-वस्त्रधारिणः वयस्काः तत् न सम्पादयन्ति तर्हि अहं भवतः समर्थनं करिष्यामि। किं तत् पर्याप्तं युक्तम्?

"एकः कैरिबियन-व्यक्तित्वेन, भवतः अत्र किं अस्ति इति द्रष्टुं वास्तवमेव उत्तमम्" इति रिचर्ड्स् बीसीसीआई-द्वारा प्रकाशित-वीडियो-मध्ये अवदत् ।

वेस्ट्इण्डीज-देशस्य महान् खिलाडी सूर्यकुमार-यादव-इत्यस्मै फील्डिंग्-पदक-पुरस्कारं प्रदत्तवान् यत् सः स्क्वेर्-लेग्-क्रीडायां आउटफील्ड्-मध्ये तेजस्वी-कॅच्-कृत्य ओपनर-क्रीडकं लिटन-दासं बहिः कृतवान्

७२ वर्षीयः "पॉकेट रॉकेट्" ऋषभपन्तं पुनः क्रियायां दृष्ट्वा आनन्दितः अभवत् ।

"पन्ट् भवतः यत् व्यतीतम् अस्ति तदनन्तरं भवन्तं अत्र पुनः द्रष्टुं महान् अस्ति। वयं महतीं प्रतिभां भविष्ये भवतः किं किं च प्रस्तावितं तत् चूकितवन्तः स्मः।"

"भवन्तं दृष्ट्वा एव महत्, तथा च भवन्तः यथा क्रिकेट् क्रीडन्ति, तत् प्रेम्णा आनन्दं लभत। साधु" इति सः अपि अवदत्।

भारतं स्वस्थ +२.४२५ शुद्धधावनदरेण द्वयोः क्रीडयोः ४ अंकं प्राप्य स्वसमूहस्य शीर्षस्थाने उपविष्टः अस्ति ।

ततः परं तेषां अन्तिमसुपर-अष्ट-क्रीडायां आस्ट्रेलिया-विरुद्धं भविष्यति ।