प्रभाकर चतुर्वेदी द्वारा

नवीदिल्ली [भारत], भारतस्य एआइ मिशनस्य विषये कम्पनीयाः रुचिं पुष्टयन् एशिया दक्षिणस्य एनवीडियायाः प्रबन्धनिदेशकः (एमडी) विशालधूपरः अवदत् यत् यदि अवसरः अस्ति तर्हि एनवीडिया अन्येषां खिलाडयः इव भारतस्य एआइ मिशनस्य विषये रुचिं लप्स्यते .

ए.एन.आइ.

यदा कम्पनी कियत् सौदानां संख्यायां प्रवृत्ता इति पृष्टः तदा धुपरः उल्लेखितवान् यत् ते देशे "कतिपयैः" कम्पनीभिः सह जीपीयू-सम्बद्धं वार्तालापं कुर्वन्ति।

धुपरः शुक्रवासरे दिल्लीनगरे निजसंस्थायाः सह एमओयू हस्ताक्षरं कर्तुं आसीत्, यस्य समर्थनं एनवीडिया एआइ विश्वविद्यालयस्य कार्यक्रमेन तकनीकीरूपेण कृतम् आसीत्।

भारतस्य समर्पितं एआइ-मिशनं विचार्यम् अस्ति । राष्ट्रियराजधानीयां ग्लोबल इण्डिया एआइ शिखरसम्मेलनस्य २०२४ उद्घाटनकार्यक्रमे वदन् केन्द्रीयप्रौद्योगिक्याः मन्त्री अश्विनीवैष्णवः अवदत् यत् आगामिषु द्वौ वा त्रयः वा मासेषु सर्वकारः इण्डिया एआइ मिशनं प्रवर्तयिष्यति, यस्मिन् काले सर्वकारः घरेलुकम्पनीनां क्रयणे सहायतां करिष्यति कृत्रिमबुद्धिप्रणालीं चालयितुं शक्ति-एककानां गणना ।

भारतस्य एआइ-मिशनस्य घोषणां कुर्वन् केन्द्रीयमन्त्री अवदत् यत्, "वयं सार्वजनिक-निजी-साझेदारी-अन्तर्गतं १०,००० वा अधिकानि ग्राफिक्स्-प्रोसेसिंग्-यूनिट् (जीपीयू) क्रयणं करिष्यामः येन उद्योगस्य कार्यक्षमतायाः सदुपयोगः बृहत्तरकारणाय कर्तुं शक्यते।

अस्मिन् वर्षे मार्चमासे सर्वकारेण १०,३७२ कोटिरूप्यकाणां इण्डिया एआइ मिशनस्य अनुमोदनं कृतम्, यस्य अन्तर्गतं सर्वकारः सार्वजनिकनिजीसाझेदारीद्वारा १०,००० जीपीयू-प्रयोगं करिष्यति एतत् मिशनं एआइ क्षेत्रे निवेशं वर्धयिष्यति तथा च भारते कम्पनीभ्यः डाटा सेण्टर् स्थापयितुं साहाय्यं करिष्यति इति अपेक्षा अस्ति।

जीपीयू विशेषसंसाधकाः सन्ति ये एआइ-प्रक्रियाकरणाय आवश्यकाः द्रुतगणितीयगणनायाः माध्यमेन चित्रलेखानां चित्राणां च प्रतिपादनं त्वरयन्ति ।

अस्मिन् एव कार्यक्रमे वदन् MeitY इत्यस्य अतिरिक्तसचिवः अभिषेकसिंहः अवदत् यत्, "अस्माकं कृते १०,००० तः अधिकानि GPUs प्रदातुं प्रायः ५,००० कोटिरूप्यकाणि निर्धारितानि सन्ति ये मिशनस्य अन्तर्गतं गणनाक्षमतायाः निर्माणे समर्थनार्थं आवश्यकाः सन्ति।

सः अपि अवदत् यत् केन्द्रसर्वकारः विभिन्नकम्पनीभ्यः गणनाक्षमतां प्राप्तुं प्लवमाननिविदानां प्रक्रियायां वर्तते। सः अपि सूचितवान् यत् चिप्स्-प्रवेशार्थं सर्वकारः अनुदानं दास्यति इति ।

भारतीयकम्पनीभिः शैक्षिकसंस्थाभिः सह सहकार्यं कृत्वा भारते स्वविपण्यविस्तारार्थं कम्पनीयाः प्रयत्नानाम् चर्चां कुर्वन् धुपरः एएनआई इत्यस्मै अवदत् यत्, "एनवीडिया इत्यस्य उद्देश्यं जटिलसमस्यानां निवारणम् अस्ति; एताभिः आव्हानैः सह संलग्नाः भूत्वा वयं न केवलं समाधानं अन्वेष्टुं अपितु सृजितुं अपि लक्ष्यं कुर्मः प्रभावशालिनः नवीनताः ये नूतनानि विपणयः उद्घाटयितुं शक्नुवन्ति।"

एआइ-क्षेत्रे नूतनानां प्रौद्योगिकीनां समर्थनाय आदर्शं विश्वस्य केचन उत्तम-जीपीयू-निर्माणार्थं एनवीडिया-संस्थायाः प्रतिष्ठा प्राप्ता अस्ति ।

कम्पनी स्वस्य चिप्स् इत्यस्य महतीं माङ्गं दृष्टवती, तस्य विपण्यमूल्यं ३.१६ खरब अमेरिकीडॉलर् यावत् अभवत्, येन माइक्रोसॉफ्ट-एप्पल्-योः पश्चात् तृतीया बहुमूल्यं कम्पनी अभवत्

रिलायन्स् ग्रुप्, टाटा ग्रुप्, योट्टा इन्फ्रास्ट्रक्चर इत्यादीनां बहवः भारतीयकम्पनयः एनवीडिया इत्यनेन सह तस्य जीपीयू-इत्यस्य कृते सौदान् कृतवन्तः ।