नवीदिल्ली [भारत], उत्तरप्रदेशस्य हाथरसनगरे धार्मिककार्यक्रमे भगदड़घटने ११६ जनानां मृत्योः अनन्तरं समाजवादीपक्षस्य सांसदः अखिलेशयादवः मंगलवासरे सर्वकारेण सज्जतायाः विषये प्रश्नं कृतवान् यदा सः अवगतः आसीत् यत् बृहत् समागमः भविष्यति कस्मिन्चित् आयोजने ।

"अस्माभिः एषा सूचना तदा प्राप्ता यदा वयं संसदे आसन्। प्रश्नः अस्ति यत् यदा एतादृशी घटना अभवत् तदा सर्वकारः किं कुर्वन् आसीत्? एतावन्तः जनाः प्राणान् त्यक्तवन्तः। दुःखदं यत् यदि सर्वकारः जानाति स्म यत् महती समागमः भविष्यति।" एकस्मिन् कार्यक्रमे ते स्वसुरक्षायै किं कृतवन्तः?

अलीगढस्य आयुक्ता चैत्रा पञ्चमः अवदत् यत्, "११६ जनानां मृत्योः पुष्टिः अभवत्। १८ जनाः घातिताः सन्ति। अलीगढमण्डले घातितानां चिकित्सा सुनिश्चिता क्रियते। प्राथमिकं अन्वेषणं क्रियते।

उत्तरप्रदेशसर्वकारेण अस्मिन् घटनायां मृतानां ज्ञातिजनानाम् २ लक्षं क्षतिपूर्तिः इति घोषितम्।

लक्ष्मीनारायणचौधरी इत्यनेन उक्तं यत्, "यानां प्राणान् त्यक्तवन्तः तेषां ज्ञातिजनानाम् कृते २ लक्षरूप्यकाणि, घातितानां कृते ५०,००० रूप्यकाणि च दत्तानि भविष्यन्ति। घातितानां निःशुल्कचिकित्सा प्रदत्ता भविष्यति। श्वः यूपी सीएम योगी आदित्यनाथः स्थलं गमिष्यति।..."

प्रधानमन्त्री नरेन्द्रमोदी हाथरसनगरे भगदडस्य प्राणहानिविषये शोकं प्रकटितवान्, घातितानां शीघ्रं स्वस्थतायाः कामना च अकरोत्।उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथेन सह 50 तः अधिकाः जनाः मृताः इति दुःखदघटनायाः अनन्तरं पीएम मोदी इत्यनेन सह वार्तालापः कृतः।

"उत्तरप्रदेशसर्वकारः पीडितानां कृते सर्वं सम्भवं साहाय्यं कर्तुं प्रवृत्तः अस्ति। येषां प्रियजनानाम् क्षतिः अभवत् तेषां सह मम शोकसंवेदना। आहतानाम् शीघ्रं स्वस्थतां कामयामि" इति पीएम मोदी एक्स इत्यत्र प्रकाशितस्य पोस्ट् मध्ये अवदत्।

अस्य घटनायाः विषये गहनं दुःखं प्रकटयन् उत्तरप्रदेशस्य मुख्यमन्त्री सम्यक् अन्वेषणस्य आदेशं दत्तवान्।

एडीजी, आगरा, आयुक्ता, अलीगढ इत्येतयोः नेतृत्वे एकं दलं निर्मातुं अपि सः अधिकारिभ्यः निर्देशं दत्तवान् यत् ते दुर्घटनाकारणानां अन्वेषणं कुर्वन्तु। सीएम आदित्यनाथः व्यक्तिगतरूपेण स्थितिं निरीक्षते, मुख्यसचिवं, डीजीपी च द्वौ मन्त्रिणौ स्थले प्रेषितवान्।