मुम्बई, शेयरबजारस्य बेन्चमार्कसूचकाङ्काः सेन्सेक्सः निफ्टी च सोमवासरे प्रायः सपाटरूपेण समाप्ताः यतः निवेशकाः किमपि ताजां ट्रिगरस्य अभावे पार्श्वे एव तिष्ठितुं प्राधान्यं दत्तवन्तः।

एशियाई-विपण्येभ्यः दुर्बल-संकेताः अपि घरेलु-इक्विटी-मध्ये निःशब्द-प्रवृत्तौ वर्धितवन्तः ।

दुर्बल-नोट्-रूपेण व्यापारस्य आरम्भं कृत्वा ३०-शेयर-युक्तं बीएसई-सेन्सेक्स् ३६.२२ अंकं अथवा ०.०५ प्रतिशतं न्यूनीकृत्य ७९,९६०.३८ इति स्तरं प्राप्तवान् । दिने २६४.७७ अंकैः अथवा ०.३३ प्रतिशतं न्यूनीकृत्य ७९,७३१.८३ अंकाः अभवन् ।

एनएसई निफ्टी ३.३० अंकं अथवा ०.०१ प्रतिशतं न्यूनीकृत्य २४,३२०.५५ अंकं प्राप्तवान् ।

सेन्सेक्स-पैक् मध्ये टाइटन्, अदानी पोर्ट्स्, टाटा स्टील, जेएसडब्ल्यू स्टील, अल्ट्राटेक् सीमेण्ट्, एशियन पेंट्स्, महिन्द्रा एण्ड् महिन्द्रा, बजाज फिन्सर्व् च सर्वाधिकं पश्चात्तापं कृतवन्तः ।

ITC, Hindustan Uniliver, Nestle, HCL Technologies, Tata Motors इत्यादीनां लाभं प्राप्तवन्तः ।

"निकटकालीनरूपेण वर्तमानप्रीमियममूल्याङ्कनस्य समर्थनार्थं प्रमुखानां उत्प्रेरकानाम् अभावात् मार्केट् समेकनचरणं प्रति गच्छति, येन निवेशकाः किञ्चित् लाभं बुकं कर्तुं प्रेरयन्ति। अर्जनस्य ऋतुः कोणे एव अस्ति, प्रारम्भिका अपेक्षा च वशीकृता अस्ति। जियोजित् ​​वित्तीयसेवानां शोधप्रमुखः विनोद नायरः अवदत्।

व्यापकविपण्ये बीएसई लघुकैप गेजः ०.२२ प्रतिशतं न्यूनः अभवत्, मिड्कैपः ०.१४ प्रतिशतं न्यूनः अभवत् ।

सूचकाङ्केषु उपभोक्तृस्थायिवस्तूनि १.४६ प्रतिशतं, धातु (०.८० प्रतिशतं), दूरसञ्चार (०.७८ प्रतिशतं), सेवा (०.६९ प्रतिशतं), आटो (०.६३ प्रतिशतं), उपभोक्तृविवेकात्मकं (०.५३ प्रतिशतं) च टङ्कं कृतवन्तः

ऊर्जा, पूंजीगतवस्तूनि, तैलं & गैसं, IT, teck च विजेतारः आसन्।

"किमपि ताजां ट्रिगरस्य अभावात्, मार्केट्स् दिनभरि रेंज-बाउण्ड् सत्रस्य साक्षिणः अभवन् तथा च बैंकिंग, दूरसंचार, रियल्टी-शेयरेषु चयनितलाभग्रहणस्य कारणेन सीमान्तरूपेण दुर्बलाः समाप्ताः। दुर्बलाः एशियाई संकेताः अपि भावनायां भारं कृतवन्तः, यदा तु तानिताः मूल्याङ्कनानि द्रष्टुं शक्नुवन्ति स्म निवेशकाः किञ्चित्कालं यावत् सावधानतां धारयन्ति" इति मेहता इक्विटीज लिमिटेड् इत्यस्य वरिष्ठः वीपी (शोधः) प्रशांतताप्से अवदत्।

एशियायाः विपण्येषु सियोल्, टोक्यो, शाङ्घाई, हाङ्गकाङ्ग च न्यूनतया निवसन्ति स्म ।

यूरोपीयविपणयः सकारात्मकक्षेत्रे व्यापारं कुर्वन्ति स्म । शुक्रवासरे अमेरिकीविपणयः लाभेन समाप्ताः।

शुक्रवासरे अस्थिरसत्रे व्यापकः एनएसई निफ्टी इत्यनेन स्वस्य अभिलेखविध्वंसकं दौडं निरन्तरं कृत्वा २१.७० अंकाः अथवा ०.०९ प्रतिशतं वर्धमानः २४,३२३.८५ इति जीवनकालस्य उच्चतमस्थाने समाप्तः अभवत्। परन्तु बीएसई-मापदण्डः ५३.०७ अंकाः अथवा ०.०७ प्रतिशतं न्यूनः भूत्वा ७९,९९६.६० इति स्तरं प्राप्तवान् ।

वैश्विकतैलस्य मानदण्डः ब्रेण्ट् कच्चे तेलस्य मूल्यं ०.९७ प्रतिशतं न्यूनीकृत्य ८५.७० अमेरिकीडॉलर् प्रति बैरल् अभवत् ।

विदेशीयसंस्थागतनिवेशकाः शुक्रवासरे १२४१.३३ कोटिरूप्यकाणां इक्विटी क्रीतवन्तः इति विनिमयदत्तांशैः उक्तम्।