"म्यान्मार-देशस्य जनानां समीपस्थः प्रतिवेशी मित्रं च इति नाम्ना भारतं बहुवारं सर्वपक्षेण हिंसायाः तत्कालं निवृत्तिः, राजनैतिकनिरोधितानां मुक्तिः, मानवीयसहायतां, रचनात्मकसंवादद्वारा संकटस्य समाधानं च आह्वयति" इति प्रथमसचिवः, जेनेवानगरे संयुक्तराष्ट्रसङ्घस्य भारतस्य स्थायीमिशनम्।

मानवाधिकारपरिषदः ५६ तमे नियमितसत्रे प्रथमदिने म्यान्मारदेशस्य मानवअधिकारस्य स्थितिविषये सत्रे भारतीयः राजनयिकः वदति स्म।

परिस्थित्याः विषये गहनतया चिन्तितः भारतः पुनः एकवारं म्यान्मार-नेतृत्वेन म्यान्मार-स्वामित्वयुक्तेषु च शान्तिपूर्णसमाधानं प्राप्तुं आवश्यकतायाः उपरि बलं दत्तवान् ।

भारतीयप्रथमसचिवः अवदत् यत्, "म्यान्मारदेशात् अस्माकं पूर्वोत्तरराज्येषु जनानां प्रवेशः वर्धितः, मादकद्रव्याणि, मानवव्यापारः इत्यादीनां पारराष्ट्रीयअपराधानां आव्हानं च अद्यापि गम्भीरचिन्ताक्षेत्रं वर्तते।

"वयं म्यान्मारस्य शान्तिं, स्थिरतां, विकासं च सर्वदा उच्चप्राथमिकताम् अददुः, एतेषां उद्देश्यानां प्रति मानवीयसहायता, जनकेन्द्रितपरियोजना, लोकतान्त्रिकव्यवस्थासु व्यवहारेषु च क्षमतानिर्माणरूपेण च निरन्तरं प्रयत्नाः कुर्वन्तः स्मः, यत्र च... म्यान्मारदेशे संवैधानिकतायाः संघवादस्य च क्षेत्रेषु” इति सः अजोडत् ।

नवीनदिल्ली इत्यनेन स्ववक्तव्ये एतदपि उक्तं यत् म्यांमारस्य समावेशीप्रजातन्त्रं प्रति संक्रमणं प्रति म्यान्मारस्य नीतिसम्बद्धेषु विषयेषु आसियान-सङ्घस्य निकटतया समन्वयं निरन्तरं कुर्वन् अस्ति।