काचिन् राज्यस्य म्य्त्कीना-नगरे सोमवासरे मंगलवासरे च अयेयरवाडी-नद्याः जलस्तरः चेतावनी-अङ्कं अतिक्रान्तवान्, येन २०६४ गृहाणि विस्थापितानि इति प्रतिवेदने उक्तम्।

कचिन् राज्यस्य हपाकान्त-नगरे अपि मंगलवासरे प्रचण्डवृष्ट्या जलप्रलयेन प्रभावितानां ३८६ गृहेषु जनानां निष्कासनं कृतम् इति सिन्हुआ-समाचार-संस्थायाः सूचना अस्ति।

सगाइङ्गक्षेत्रस्य हकामटीनगरे चिण्डविन्नद्याः जलस्तरः मंगलवासरे चेतावनीचिह्नं अतिक्रान्तवान्, १८८ गृहाणि विस्थापितानि इति प्रतिवेदने उक्तम्।

स्थानीयाधिकारिणः, अग्निसेवाकर्मचारिणः, उद्धारसंस्थाः च उद्धारकार्यक्रमं कृत्वा जलप्रलयपीडितानां निष्कासनं कृतवन्तः इति प्रतिवेदनेषु उक्तं, जलप्रलयपीडिताः राहतकेन्द्रेषु आश्रयं गृह्णन्ति स्म, ये मठेषु, चर्चेषु, विद्यालयेषु च स्थापिताः सन्ति।

देशस्य मौसमविज्ञानजलविज्ञानविभागस्य अनुसारं म्यट्क्विनानगरस्य अयेयरवाडीनद्याः जलस्तरः मंगलवासरे चेतावनीचिह्नात् प्रायः ४.५ पादपरिमितः आसीत्, हकमटीनगरस्य चिन्द्विन्नद्याः जलस्तरः चेतावनीचिह्नात् प्रायः ५.५ पादपर्यन्तं अधिकः आसीत्

बुधवासरे उत्तरे म्यान्मारस्य कचिनराज्ये मोगाउङ्ग-भामो-सहितस्य अनेकनगरेषु अयेयरवाडी-नद्याः, खातयः च जलस्तरः प्रासंगिक-चेतावनी-चिह्नान् अतिक्रान्तवान् इति मौसम-संस्थायाः सूचना अस्ति

मौसम एजेन्सी नदीतीरस्य समीपे, नगरेषु निम्नक्षेत्रेषु च निवसतां निवासिनः सावधानतायाः उपायान् कर्तुं अपि सल्लाहं दत्तवती।

म्यान्मारदेशे जुलै-अगस्त-मासेषु वर्षाऋतुः मध्यभागः भवति, अस्मिन् काले च प्रचण्डवृष्टिः भवति इति मौसमसंस्थायाः सूचना अस्ति ।