नवीदिल्ली, फैशन तथा जीवनशैली ई-वाणिज्य मञ्चः Myntra बुधवासरे उक्तवान् यत् अहं प्रत्याशामि यत् 31 मे तः आरभ्यमाणस्य विक्रयस्य समये 20 मिलियन उपयोक्तारः प्लेटफॉर्मस्य भ्रमणं करिष्यन्ति।

विकासस्य राजस्वस्य च प्रमुखा नेहा वाली इत्यनेन उक्तं यत् ईओआरएस (कारणविक्रयस्य समाप्तिः) इत्यस्य २० तमे संस्करणे १३.५ लक्षं ने ग्राहकाः शॉपिङ्गं करिष्यन्ति इति मञ्चस्य अपेक्षा अस्ति।

किरानानां तथा अन्तिममाइलवितरणपारिस्थितिकीतन्त्रस्य सक्षमीकरणस्य माध्यमेन म्यन्त्रेण उक्तं यत् किरणसाझेदाराः आयस्य अतिरिक्तं स्रोतं प्राप्नुवन्ति, ईओआरएस-काले आदेशानां वर्धितायाः स्केलस्य कारणात्।

"Myntra EORS इत्यस्य समये तदनन्तरं च सुचारुतरं, उपद्रवरहितं वितरणप्रक्रियायै स्वस्य सर्वेषां अग्रे वितरणकेन्द्राणां (FDCs) अपि कुशलतापूर्वकं उपयोगं करिष्यति," इति मया विज्ञप्तौ उक्तम्।