नवीदिल्ली, लद्दाखलोकसभाक्षेत्रस्य मतदानात् एकदिनपूर्वं रविवासरे काङ्ग्रेसेन आरोपः कृतः यत् विगतदशवर्षेषु केन्द्रक्षेत्रं मोदीसर्वकारस्य "दुर्भावनापूर्णस्य सौतेयमातृत्वस्य च व्यवहारस्य" प्राप्तिअन्ते अस्ति।

काङ्ग्रेसस्य महासचिवः जयराम रमेशः अवदत् यत् लद्दाखीजनाः स्वभूमिजलयोः नियन्त्रणस्य अभावात् i हिमपातस्य विरोधं कुर्वन्ति।

"विरोधाः मासान् यावत् प्रचलन्ति, यत्र सर्वे ८ जनजातयः, ३०,००० तः अधिकाः जनाः च अनशनार्थं, विशालयात्राणां च कृते एकत्र आगच्छन्ति" इति सः अवदत्

मोदीसर्वकारस्य एकमात्रं प्रतिक्रिया निरन्तरं मौनम्, उदासीनता च रमेशः दावान् कृतवान्।

X इत्यस्य विषये एकस्मिन् पोस्ट् मध्ये काङ्ग्रेसस्य महासचिवेन उल्लेखितम् यत् मे २० दिनाङ्के लद्दाखः निर्वाचनं गमिष्यति, तथा च "विगतदशवर्षेषु लद्दाखः मोदीसर्वकारस्य अन्यायकालस्य दुष्टतमस्य receivin अन्ते अस्ति - पूर्णतः apathy t दुर्भावनापूर्णं सौतेयमातृचिकित्सा च"।

"२०१९ तमस्य वर्षस्य अगस्तमासे मोदीसर्वकारेण लद्दाखस्य जनानां सर्वं प्रतिनिधित्वं विधायिकारहितं केन्द्रशासितक्षेत्रे अवनयनं कृत्वा अपहृतम्" इति ह अवदत्।

"मोदी सरकारस्य तस्य च सहकारिणां निगममित्राणां लोभः लद्दाखस्य नाजुकपारिस्थितिकीतन्त्रेभ्यः धमकीम् अयच्छति। खनन इत्यादिक्षेत्रेषु निगमानाम् दृष्टिः लद्दाखस्य प्राकृतिकसंसाधनानाम् उपरि वर्तते, तथा च यदि मोदीसरकरस्य शक्तिं पुनः int अनुमतं भवति तर्हि तेषां निष्कासनात् किमपि न रोधयति भूमितः धनं जनान् च" इति रमेशः दावान् अकरोत् ।

दिल्लीतः उपराज्यपालस्य माध्यमेन सम्पूर्णं क्षेत्रं "दूरस्थनियन्त्रणं" क्रियते इति सः आरोपितवान्।

पर्यटकानां विशालः प्रवाहः, नगरीकरणं च लद्दाखस्य संसाधनानाम् उपरि दबावं जनयति, येन जलस्य अभावः उत्पद्यते इति पूर्वपर्यावरणमन्त्री अवदत्।

"अतः परं मोदीसर्वकारस्य दुर्बलतायाः कारणेन लद्दाखस्य सुरक्षायाः अर्थव्यवस्थायाः च महती हानिः अभवत् : मोदीसर्वकारस्य कायरतायाः कारणात् चीनदेशः लद्दाखस्य २००० वर्गकिलोमीटर् भूमिं जप्तुं शक्नोति, ६५ गस्तीस्थानेषु २६ भूमिं हृत्वा" इति h आरोपितवान्।

"चीनी-कब्जेन प्रत्यक्षतया सहस्राणि लद्दाखी-जनाः विशेषतः देशी-गोपालकाः प्रभाविताः ये सीमायाः समीपे th उच्चभूमिषु स्वमेष-बकयोः चरन्ति" इति सः दावान् अकरोत्

रमेशः अवदत् यत् काङ्ग्रेसेन 'न्याय पत्रा' इत्यनेन लद्दाखस्य आदिवासीक्षेत्रेभ्यः षष्ठानुसूचीयाः स्थितिः स्पष्टतया प्रतिज्ञा कृता, येन स्थानीयजनानाम् अत्यन्तं स्वायत्तता प्रदत्ता t देशीसंस्कृतेः, क्षेत्रस्य नाजुकपारिस्थितिकीतन्त्रस्य च रक्षणं कृतम्।

"पर्यावरणविषयाणां, जलवायुपरिवर्तनस्य, प्राकृतिकविपदानां च निवारणाय विस्तृतयोजना अपि वयं वर्णितवन्तः। जूनमासस्य ४ दिनाङ्के लद्दाखः चिकित्साप्रक्रियाम् आरभेत, समृद्धेः स्थिरतायाः च मार्गे पुनः आगमिष्यति! रमेशः प्रतिपादितवान् ।

लद्दाखः विस्तृतः शीतमरुभूमिप्रदेशः क्षेत्रफलस्य दृष्ट्या भारतस्य बृहत्तमः निर्वाचनक्षेत्रः इति भेदं धारयति । अस्य मतदातारः प्रायः १.८४ लक्षं सन्ति -- कारगिल्-मण्डले ९६,०००, लेह-मण्डले च ८८,००० तः अधिकाः ।