नवीदिल्ली [भारत], भारतस्य विमाननक्षेत्रे प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य नेतृत्वे बहु सुधारः अभवत् इति एशियाप्रशान्तदेशस्य सीटा-संस्थायाः अध्यक्षः सुमेशपटेलः अवदत्।

ए.एन.आइ.

"मोदीसर्वकारस्य नेतृत्वे विमानस्थानकानि वर्धितानि, तेषां विमानयानस्य विषये अतीव महत् ध्यानं वर्तते। तत् च स्पष्टतया एतत् सुनिश्चितं करोति यत् भारते प्रत्येकः व्यक्तिः प्रत्येकः व्यक्तिः वा उड्डयनं कर्तुं शक्नोति" इति पटेलः अवदत्।

सिटा इति वैश्विककम्पनी या विमानपरिवहन-उद्योगाय सूचना-दूरसञ्चारस्य (ICT) समाधानं प्रदाति ।

पटेलः एतत् प्रकाशितवान् यत् भारतं विमाननक्षेत्रस्य अन्तः कार्यं कुर्वतीनां कम्पनीनां कृते महत्त्वपूर्णं विपण्यं प्रतिनिधियति, उद्योगस्य तीव्रवृद्धेः कारणं सहायकसरकारीनीतीनां आधारभूतसंरचनाविकासानां च कारणम् अस्ति।

"अहं मन्ये अस्माकं कृते भारतं प्रमुखं विपण्यम् अस्ति। वयं १९६९ तमे वर्षात् भारते स्मः तथा च वस्तुतः एयर इण्डिया अस्माकं प्रथमः एशिया-प्रशान्त-सदस्यः आसीत् यः १९५२ तमे वर्षे अस्माभिः सह सम्मिलितः। अतः वयं बहुकालं यावत् अस्य उद्योगस्य सेवां कुर्मः समयः अस्माकं कृते अवश्यमेव एकः प्रमुखः विपण्यः अस्ति।

भारते सीटा इत्यस्य विस्तारप्रयासेषु पृष्ठकार्यालयसञ्चालने सॉफ्टवेयरविकासे च विशेषतः दिल्लीनगरे गुरुग्रामे च महत्त्वपूर्णनिवेशः अन्तर्भवति एषा रणनीतिः न केवलं विमाननक्षेत्रस्य विकासाय समर्थनं करोति अपितु क्षेत्रस्य व्यापक आर्थिकविकासे अपि योगदानं ददाति । भारते स्वस्य कार्याणि वर्धयित्वा सीटा इत्यस्य उद्देश्यं देशस्य वर्धमानस्य विमानविपणनस्य लाभं ग्रहीतुं वर्तते, यत् वैश्विकरूपेण द्रुततरं वर्धमानेषु अन्यतमम् अस्ति

"अतः वयं भारते, विशेषतः च दिल्लीनगरे गुरुग्रामे च अस्माकं पृष्ठकार्यालयस्य सॉफ्टवेयरविकासस्य च कार्यं बहु कुर्मः। अतः वयं भारते अपि बहु निवेशं कुर्मः, बहु विस्तारं च कुर्मः" इति पटेलः अवदत्।

सः एतदपि प्रकाशितवान् यत् कम्पनी भारतस्य विमाननक्षेत्रे नूतनप्रौद्योगिकीम् न्यूनतमेन मूल्येन आनेतुं योजनां कुर्वती अस्ति।

अन्तर्राष्ट्रीयवायुपरिवहनसङ्घस्य (IATA) सूचनानुसारं आगामिषु दशवर्षेषु, २०३० तमे वर्षे भारतस्य विमाननक्षेत्रं चीनं अमेरिकां च अतिक्रम्य विश्वस्य तृतीयबृहत्तमं विमानयात्रीविपणनं करिष्यति इति अपेक्षा अस्ति

ततः परं क्षेत्रे वर्धमानमागधायाः कारणात् अस्मिन् क्षेत्रे प्रचलितानां विमानानाम् संख्यां धक्कायन्ते । २०२७ तमे वर्षे विमानानाम् संख्या ११०० विमानानि यावत् भविष्यति इति अपेक्षा अस्ति ।