कोलकाता, कोलकाता-नगरस्य मेटियाब्रुज्-नगरे पश्चिमबङ्ग-सर्वकार-सञ्चालित-अस्पताले मोतियाबिन्दु-शल्यक्रियायाः अनन्तरं न्यूनातिन्यूनं २५ रोगिणः जटिलताः अनुभवितुं आरब्धाः, येन अधिकारिणः अस्थायीरूपेण एतादृशं शल्यक्रियां स्थगयितुं प्रेरिताः इति बुधवासरे एकः अधिकारी अवदत्।

तेषु गतशुक्रवासरे शनिवासरे च मोतियाबिन्दुशल्यक्रियाः कृता इति सः अवदत्।

संक्रमणं कथं जातम् इति अद्यापि स्पष्टं न भवति इति उक्तवान् सः अवदत् यत् शल्यक्रियासु प्रयुक्तानां सर्वेषां यन्त्राणां परीक्षणं संक्रमणस्य कारणं ज्ञातुं क्रियते।

"संक्रमणस्य पृष्ठतः कारणम् अद्यापि स्पष्टं नास्ति। वयं तावत्पर्यन्तं मोतियाबिन्दस्य शल्यक्रियाम् अवरुद्धवन्तः" इति चिकित्सालयस्य अधिकारी .

"सर्वे २५ रोगिणः क्षेत्रीयनेत्रविज्ञानसंस्थायां स्थानान्तरिताः। तत्र तेषां चिकित्सा क्रियते" इति सः अवदत्।