मार्टिन् इत्यस्य पृष्ठतः मिगेल् ओलिवेरा आसीत्, यः पुर्तगाली-तारकस्य कृते पी-२-प्रारम्भेन ट्रैकहाउस्-रेसिंग्-सङ्घस्य कृते विलक्षणं सत्रं योजितवान् । इदानीं सङ्गणकस्य सहचरः राउल् फर्नाण्डिज् (ट्रैकहाउस् रेसिंग्) प्रथमे धावने तेजस्वी समयं आकर्षित्वा अमेरिकनदलस्य स्वप्नफलं पूर्णं कर्तुं ग्रिड्-मध्ये तृतीयस्थाने योग्यतां प्राप्तवान्

अन्तिम-उड्डयन-परिक्रमणपर्यन्तं शीर्ष-द्वयं स्थानम् अनिर्णयितम् आसीत् इति सम्मोहकं Q1-सत्रम् आसीत् । राउल् फर्नाण्डिज् (ट्रैकहाउस् रेसिंग्) मार्को बेज्जेच्चि (पर्टामिना एण्डुरो वीआर४६ रेसिंग टीम) इत्यनेन सह पी२ मध्ये समयपत्रेषु शीर्षस्थाने अभवत् ।

तथापि मार्क मार्केज् (ग्रेसिनी रेसिंग मोटोजीपी) Q2 इत्यस्मिन् स्थानं त्यक्तवान्, #93 इत्यस्य स्टीफन् ब्रैडल (HRC Test Team) इत्यनेन सह विलम्बेन नाटकं कृत्वा ग्रिड् इत्यत्र P13 इत्यस्य योग्यतां प्राप्तवान् अस्याः घटनायाः कृते ब्रैडल् इत्यस्मै त्रिस्थानस्य जालदण्डः दीयते स्म । इदानीं Q2 प्रारभ्यते स्म तथा च मार्टिन् राउल् फर्नाण्डिस् इत्यस्मात् क्षेत्रस्य नेतृत्वं कर्तुं अद्भुतः समयः एकत्र स्थापितः भविष्यति।

समापननिमेषेषु मिगेल् ओलिवेरा #88 इत्यस्मात् तेजस्वी गोदस्य अनन्तरं शीघ्रमेव P2 इत्यत्र कूर्दितवान् । परन्तु पञ्चनिमेषेभ्यः न्यूनेन समये मेवेरिक् विनालेस् (एप्रिलिया रेसिंग्) इत्यस्य टर्न् १० इत्यत्र उच्चपक्षः भविष्यति ।

एकदा पीतध्वजः निवृत्तः जातः तदा फ्रांसिस्को बग्नाया (डुकाटी लेनोवो दल) स्वस्य अन्तिम उड्डयनगोदं धक्कायितुं आरब्धवान् ततः पूर्वं एलेक्स मार्केज् (ग्रेसिनी रेसिंग मोटोजीपी) इत्यस्य स्वस्य दुर्घटना अभवत्, पीतध्वजं बहिः आनयन् विलम्बेन सुधारस्य किमपि सम्भावना अपि नष्टवान् .

बग्नायायाः कृते द्वितीयपङ्क्तिः आरभ्यते

इटालियनः स्वस्य अन्तिमे उड्डयन-अङ्के पीत-ध्वजं गतः ततः परं बग्नाइया टिस्सोट्-स्प्रिन्ट्-क्रीडायाः कृते लॉकर-मध्ये अधिकगत्या जालस्य द्वितीयपङ्क्तौ अग्रणीः अस्ति

#1 सवारः ध्रुवस्थानात् 0.326s भ्रमणं कृत्वा एलेक्स मार्केजस्य शीर्षग्रेसिनी सवारस्य पार्श्वे आरम्भं कृतवान्, यः स्वस्य विलम्बेन दुर्घटनायाः अनन्तरं P5 एकीकृतवान् । फ्रांको मोर्बिडेल्लि (प्राइमा प्रमाक् रेसिंग्) द्वितीयपङ्क्तिप्रारम्भं सुरक्षितं कृत्वा जर्मनीदेशे प्रभावं कुर्वन् अस्ति -– षष्ठस्थाने योग्यतां प्राप्तवान्।

विनालेस् सप्तमे अधः आरभते यतः सः शनिवासरे पश्चात् टिस्सोट् स्प्रिन्ट् कृते शतप्रतिशतम् सज्जः भवितुम् इच्छति। ‘Top Gun’ इत्यस्य पार्श्वे Fabio Di Giannantonio (Pertamina Enduro VR46 Racing Team) भविष्यति, यः P8 इत्यस्मै साहसिकं प्रदर्शनं एकत्र स्थापयति, नवमे स्थाने Ducati Lenovo Team इत्यस्य Enea Bastianini इत्यस्मात् अग्रे आरभ्यते।

इदानीं मार्क मार्केज् इत्यादीनि केचन बृहत्नामानि अभावितानि सन्ति, यः जर्मनीदेशे अतीव कठिनस्य योग्यतायाः अनन्तरं कार्यं कृत्वा पञ्चमपङ्क्तौ अधः आरभेत। जैक् मिलरः (रेडबुल केटीएम फैक्ट्री रेसिंग्) १६ तमे स्थानात् आरभ्यते यतः अधुना आस्ट्रेलियादेशीयः क्षेत्रस्य माध्यमेन चार्जं कर्तुं बाध्यः अस्ति।