एकदा वृद्धान् प्रभावितं करोति इति ज्ञातं गतत्रिदशकेषु कर्करोगस्य प्रारम्भिकप्रारम्भस्य महती वृद्धिः अभवत्, यत् जनानां ४० वा ५० वा वर्षाणि पूर्णानि भवितुं पूर्वमपि भवति

विभिन्नैः अध्ययनैः प्रमाणं प्रदत्तं यत् भारते सहितं वैश्विकरूपेण दृष्टः कर्करोगस्य उदयः, अस्वस्थजीवनशैल्या चालितः अस्ति, यत्र शर्करा, लवणं, वसा च समृद्धस्य जंकफूडस्य अधिकसेवनं अन्येषां मध्ये व्यायामस्य अभावेन सह मिलित्वा भवति।

"वैश्विकरूपेण युवानां केषुचित् प्रकारेषु कर्करोगेषु महती वृद्धिः अभवत्। यथा, १९९१ t २०२१ कालखण्डे ३०-तः ३९ वर्षीयानाम् आयुवर्गे पित्ताशयस्य कर्करोगस्य दरः २०० इत्येव वर्धितः अस्ति प्रतिशतं गर्भाशयं १५८ प्रतिशतं, कोलोरेक्टल् १५३ प्रतिशतं, गुर्दा ८९ प्रतिशतं, एकं अग्न्याशयं ८३ प्रतिशतं च" इति सिड्नीविश्वविद्यालयस्य कार्यकारी डीनः तथा च पीआर कुलपतिः चिकित्सा तथा स्वास्थ्यं रोबिन् वार्डः आईएएनएस इत्यस्मै अवदत् .

"अस्याः वृद्धेः प्रस्तावितानां कारणानां मध्ये मोटापः, दुर्बलः आहारः, शारीरिकनिष्क्रियः च सन्ति" इति सा अपि अवदत्, "१९४० तमे दशके जन्म प्राप्यमाणस्य समानवयस्कस्य अपेक्षया युवानां सहस्राब्दीयप्रौढानां कर्करोगस्य सम्भावना त्रिगुणा अधिका भवति" इति

कस्य अधिकं जोखिमम् अस्ति ?

रोबिन् अवदत् यत् "समग्रतया, महिलानां अपेक्षया पुरुषेषु अधिकं भवति तथा च पुरुषेषु मृत्योः सम्भावना अधिका भवति" इति ।

अङ्गप्रकारेण कर्करोगस्य प्रकोपः अवश्यं भिद्यते, यथा प्रोस्टेट्, फुफ्फुसः, कोलोरेक्टल् कर्करोगः पुरुषेषु सर्वाधिकं भवति, यदा तु स्तनस्य, फुफ्फुसस्य, कोलोरेक्टा च कर्करोगः महिलासु प्रधानः भवति इति प्रोफेसरः अवदत्

सामान्यतया 'प्रारम्भिक' कर्करोगाः के सन्ति ? कथं तस्य निवारणं करणीयम् ?

गर्भाशयस्य, कोलोरेक्टल इत्यादिषु बहुषु कर्करोगेषु शीघ्रं ज्ञापनेन सह cur इत्यस्य सम्भावना वर्धते । परन्तु मस्तिष्ककर्क्कटसदृशानां केषाञ्चन कृते शीघ्रं detectio इत्यनेन कोऽपि भेदः न भवति ।

निवारणस्य सर्वोत्तमः प्रमाणः गर्भाशयस्य कर्करोगः, कोलोरेक्टल् (आन्तरस्य) कर्करोगः च इति रोबिन् अवदत्।

गर्भाशयस्य कर्करोगः टीकाकरणेन निवारणीयः भवति तथा च यदि शीघ्रं ज्ञायते तर्हि चिकित्सा कर्तुं शक्यते। मानवपैपिलोमावायरसस्य (HPV) विशिष्टप्रजातीनां संक्रमणं गर्भाशयस्य कर्करोगस्य प्राथमिकचालकः (95 प्रतिशतं) भवति, यत् निवारणीयं ख टीकाकरणं भवति।

अपरपक्षे, स्तन, गर्भाशय ग्रीवा, तथा कोलोरेक्टल (बृहदान्त्र) कर्करोगाणां कृते राष्ट्रियपरीक्षणकार्यक्रमानाम् वृद्धिः मृत्युदरेषु न्यूनतां च चिकित्सां वर्धयितुं साहाय्यं कर्तुं शक्नोति।

"समीचीनकर्क्कटरोगाणां कृते शीघ्रं परीक्षणं सहायकं भविष्यति, उदाहरणार्थं गर्भाशयस्य आन्तरस्य, स्तनस्य च। परन्तु एतेषां जनसंख्या-आधारितकार्यक्रमानाम् वर्तमानपरीक्षणकार्यक्रमाः आयुः न तु जोखिमस्य आधारेण भवन्ति" इति प्राध्यापकः IANS इत्यस्मै अवदत्।

केचन कनिष्ठाः जनाः कर्करोगस्य अधिकं जोखिमं प्राप्नुवन्ति, वृद्धाः तु न भवन्ति । S आयु-आधारित-परीक्षण-कार्यक्रमाः सहायकाः न भवेयुः, परन्तु आधुनिक-प्रौद्योगिकीः यथा जीनोमिक्स, बृहत्-आँकडा, कृत्रिम-बुद्धिः च
महत्त्वपूर्णां भूमिकां निर्वहति स्यात्।

"जीनोमिक्स, बिग डाटा, एआई i इत्यादिभिः आधुनिकप्रौद्योगिकीभिः सह आनुवंशिकस्तरीकरणं विकसितुं विशालः अवसरः, जोखिम-आधारित-परीक्षणस्य विकासाय स्वास्थ्य-अभिलेखैः सह समाविष्टः। एतत् व्यक्तिगत-परीक्षण-कार्यक्रमस्य निर्माणे सहायकं भवति," इति शः अवदत्।