स्मृतिरेखा पानी इति महिला भुवनेश्वरनगरस्य निवासी अस्ति, तस्याः सहकारिणः जयपुरस्य प्रदीपकुमार ओला, सीकरमण्डलस्य देवीलालः च इति ज्ञाताः, ये द्वौ अपि राजस्थानस्य सन्ति।

"अनुसन्धानस्य क्रमेण वयं ज्ञातवन्तः यत् कथिता पीडिता महिला २०२३ तमस्य वर्षस्य डिसेम्बरमासे इन्स्टाग्राम-माध्यमेन प्रीदीपेन सह सम्बन्धं विकसितवती। ते स्मृतिभ्रातुः धनं ग्रहीतुं योजनां कृत्वा अपहरणस्य मञ्चनं कृतवन्तः। आरोपी प्रदीपः स्मृतिः च निर्णयं कृतवन्तौ विवाहं कर्तुं किन्तु धनं नासीत्। यतः स्मृतिः जानाति स्म यत् तस्याः भ्रातुः समीपे पर्याप्तं धनं वर्तते, तस्मात् सा स्वसहकारिभिः सह स्वभ्रातुः धनं निष्कासयितुं अपहरणस्य योजनां कृतवती" इति भुवनेश्वर-कट्टकस्य पुलिस आयुक्तः सजीब पाण्डा अवदत्।

आरोपी प्रदीपः देवीलालः च १७ जून दिनाङ्के राजस्थानतः भाडेन गृहीतेन कारेन भुवनेश्वरं प्राप्तवन्तौ।पश्चात् १९ जून दिनाङ्के स्मृतिः स्वगृहं त्यक्तवती। ततः ते स्मृतेः भ्रातरं सुभाषिसं व्हाट्सएप्-माध्यमेन बेङ्गलूरु-नगरे तिष्ठन् आहूय भगिन्याः मुक्तिं कृत्वा एककोटिरूप्यकाणां मुक्तिदण्डं दातुं पृष्टवन्तः।

सुभाषिसः एकः शेयरबजारव्यापारी अस्ति, तस्य यूट्यूब-चैनेल् अपि अस्ति ।

अभियुक्तः गुण्डस्य लॉरेन्स बिश्नोई इत्यस्य नाम उपयुज्य दिवारात्रौ अविरामं आह्वानं कृत्वा परिवारस्य सदस्यान् धमकीम् अयच्छत् इति पुलिससूत्रैः उक्तम्।

अभियुक्तस्मृतेः पित्रा सत्यनारायणेन बुधवासरे दाखिलस्य शिकायतया आधारेण भुवनेश्वरपुलिसः सीसीटीवीकैमराणां स्कैनिङ्गं कृत्वा अन्वेषणं आरब्धवान्। नगरपुलिसः समीपस्थजिल्हेषु पुलिसं अपि सचेष्टितवान् इति सूत्रेषु उक्तम्।

२४ घण्टाभिः अन्तः पुलिसैः दीर्घकालं यावत् अनुसरणं कृत्वा अभियुक्ताः गृहीताः । अनुसरणस्य समये एकः पुलिस-अधिकारी अपि गम्भीराः चोटाः अभवन् ।

प्रश्नोत्तरे सर्वे अभियुक्ताः "नकली अपहरणस्य" विवरणं प्रकाशितवन्तः । राजस्थाने आरोपी प्रीदीपः देवीलालः च पृथक् पृथक् आपराधिकप्रकरणद्वये सम्बद्धौ इति अपि पुलिसैः निश्चयः कृतः।

पश्चात् ते न्यायालयस्य समक्षं प्रस्तुताः, येन ते १४ दिवसीयन्यायिकनिग्रहे प्रेषिताः ।