नवीदिल्ली, अस्मिन् वर्षे मेमासे ५.७१ लक्षकोटिरूप्यकाणां अधिकस्य व्ययस्य अतिक्रमणेन ४५८ आधारभूतसंरचनापरियोजना: प्रत्येकस्मिन् १५० कोटिरूप्यकाणां वा ततः अधिकस्य निवेशः भवति।

१५० कोटिरूप्यकाणि अपि च ततः अधिकमूल्यानां आधारभूतसंरचनापरियोजनानां निरीक्षणं कुर्वतः सांख्यिकी-कार्यक्रम-कार्यन्वयनमन्त्रालयस्य (MoSPI) अनुसारं १,८१७ परियोजनासु ४५८ परियोजनासु व्यय-अतिरिक्ततायाः सूचनाः दत्ता, ८३१ परियोजनासु विलम्बः अभवत्

१,८१७ परियोजनानां कार्यान्वयनस्य कुलमूलव्ययः २७,५८,५६७.२३ कोटिरूप्यकाणि आसीत्, तेषां प्रत्याशितसमाप्तिव्ययः ३३,२९,६४७.९९ कोटिरूप्यकाणां सम्भावना अस्ति, यत् ५,७१,०८०.७६ रुप्यकाणां (मूलव्ययस्य २०.७० प्रतिशतं) अधिकं समग्रव्ययस्य अतिक्रमणं प्रतिबिम्बयति ), मे २०२४ तमस्य वर्षस्य मन्त्रालयस्य नवीनतमप्रतिवेदने दर्शितम् ।

प्रतिवेदनानुसारं २०२४ तमस्य वर्षस्य मेमासपर्यन्तं एतेषु परियोजनासु व्ययः १,७०७,१९०.१५ कोटिरूप्यकाणि अस्ति, यत् परियोजनानां प्रत्याशितव्ययस्य ५१.३ प्रतिशतं भवति

परन्तु विलम्बितपरियोजनानां संख्या ५५४ यावत् न्यूनीकृता, बशर्ते विलम्बस्य गणना नवीनतमसमाप्तेः समयसूचनायाः आधारेण क्रियते इति तत्र उक्तम्।

८३१ विलम्बितपरियोजनासु २४५ परियोजनासु १-१२ मासानां परिधिषु समग्रविलम्बः, १८८ परियोजनासु १३-२४ मासानां, २७१ परियोजनासु २५-६० मासानां, १२७ परियोजनासु ६० मासाभ्यधिकं च विलम्बः अस्ति

एतेषु ८३१ विलम्बितपरियोजनासु औसतसमयस्य अतिक्रमणं ३५.१ मासाः भवति ।

समयस्य अतिक्रमणस्य कारणानि, यथा विभिन्नैः परियोजना-कार्यन्वयन-संस्थाभिः प्रतिवेदितम्, भूमि-अधिग्रहणं, पर्यावरण-निष्कासनं, वित्तीय-विषयाणि, अनुबन्ध-/आन्तरिक-विषयाणि, जनशक्ति-अभावः, मुकदम-विषयाणि च सन्ति