नवीदिल्ली, खाद्यटोकरीयां मूल्येषु सीमान्तक्षयस्य कारणेन मेमासे खुदरामहङ्गानि एकवर्षस्य न्यूनतमं स्तरं ४.७५ प्रतिशतं प्राप्तुं निरन्तरं गतवती तथा च रिजर्वबैङ्कस्य ६ प्रतिशतात् न्यूनस्य आरामक्षेत्रस्य अन्तः एव अभवत् इति सर्वकारस्य सूचना अस्ति बुधवासरे प्रकाशिताः आँकडा।

उपभोक्तृमूल्यसूचकाङ्काधारितः खुदरामहङ्गानि -- जनवरीमासादारभ्य न्यूनतायाः प्रवृत्तौ -- एप्रिल २०२४ तमे वर्षे ४.८३ प्रतिशतं, २०२३ तमस्य वर्षस्य मेमासे ४.३१ प्रतिशतं च (पूर्वं न्यूनतमम्) आसीत्

राष्ट्रियसांख्यिकीयकार्यालयेन (एनएसओ) प्रकाशितेन आँकडानुसारं खाद्यटोकरे महङ्गानि मेमासे ८.६९ प्रतिशतं भवन्ति स्म, यत् एप्रिलमासे ८.७० प्रतिशतात् किञ्चित् न्यूनम् अस्ति।

शीर्षकमहङ्गानि २०२४ जनवरीतः क्रमिकमध्यमतां दृष्टवती यद्यपि फरवरीमासे ५.१ प्रतिशतात् २०२४ तमस्य वर्षस्य एप्रिलमासे ४.८ प्रतिशतं यावत् संकीर्णपरिधिः अस्ति

एनएसओद्वारा प्रकाशितदत्तांशस्य अनुसारं भाकपाधारितं सर्वभारतीयमहङ्गानि २०२४ तमस्य वर्षस्य मेमासे सर्वाधिकं न्यूनं भवति यदा वर्षपूर्वमासात् ४.३१ प्रतिशतं भवति स्म २०२३ तमस्य वर्षस्य सेप्टेम्बरमासात् ६ प्रतिशतात् न्यूनम् अस्ति ।

मेमासे पूर्वमासस्य तुलने शाकस्य महङ्गानि अधिका आसीत्, फलानां सन्दर्भे तु न्यूना आसीत् ।

सर्वकारेण रिजर्वबैङ्काय कार्यं दत्तं यत् सः सुनिश्चितं करोतु यत् भाकपा महङ्गानि ४ प्रतिशते एव तिष्ठन्तु, उभयतः २ प्रतिशतस्य मार्जिनं भवति।

अस्मिन् मासे प्रारम्भे आरबीआइ-संस्थायाः २०२४-२५ तमस्य वर्षस्य भाकपा-महङ्गानि ४.५ प्रतिशतं, प्रथमत्रिमासे ४.९ प्रतिशतं, द्वितीयत्रिमासे ३.८ प्रतिशतं, तृतीयत्रिमासे ४.६ प्रतिशतं, चतुर्थमासिकं ४.५ प्रतिशतं च इति प्रक्षेपणं कृतम्

केन्द्रीयबैङ्कः मुख्यतया स्वस्य द्विमासिकमौद्रिकनीतिं प्राप्य खुदरामहङ्गानि कारकं करोति ।

भाकपा-आँकडानां विषये टिप्पणीं कुर्वन् इक्रा-नगरस्य मुख्य-अर्थशास्त्री अदिति-नायरः अवदत् यत् २०२४ तमस्य वर्षस्य मे-मासे शीर्षक-महङ्गानि अप्रत्याशितरूपेण १२ मासस्य न्यूनतमं ४.७५ प्रतिशतं यावत् न्यूनीकृता यतः ईंधनं प्रकाशं च विहाय सर्वेषु उपसमूहेषु मृदुत्वं दृश्यते वा अवशिष्टम् अस्ति वा पूर्वमासस्य अपेक्षया अपरिवर्तितः ।

इक्रा अनुमानं करोति यत् मे २०२४ तमस्य वर्षस्य मुद्रणस्य विरुद्धं जून २०२४ तमे वर्षे खाद्यपेयस्य महङ्गानि किञ्चित् न्यूनीभवन्ति, मासे ७ प्रतिशतस्य निशानात् उपरि उन्नताः एव तिष्ठन्ति।

"एतेन २०२४ तमस्य वर्षस्य जूनमासे उप-५ प्रतिशतं शीर्षकं भाकपा-महङ्गानि-मुद्रणं नियन्त्रयितुं साहाय्यं भविष्यति । तदनन्तरं अनुकूल-आधारस्य कारणेन २०२४ तमस्य वर्षस्य जुलै-अगस्त-मासेषु भाकपा-महङ्गानि २.५-३.५ प्रतिशतं यावत् तीव्रं यद्यपि अस्थायीरूपेण पतनं भविष्यति इति अपेक्षा अस्ति २०२४" इति नायरः अवदत् ।

एनएसओ-दत्तांशैः अपि ज्ञातं यत् ग्राम्यक्षेत्रेषु खुदरा-महङ्गानि ५.२८ प्रतिशतं अधिका आसीत्, यदा तु नगरीयक्षेत्रेषु ४.१५ प्रतिशतं भवति स्म ।

राज्यानुसारं आन्ध्रप्रदेश, असम, बिहार, छत्तीसगढ, हरियाणा, कर्नाटक, केरल, ओडिशा, राजस्थान, तमिलनाडु, तेलंगाना, उत्तरप्रदेशेषु च राष्ट्रियस्तरस्य ४.७५ प्रतिशतस्य महङ्गानि अधिका आसीत्

ओडिशानगरे सर्वाधिकं ६.२५ प्रतिशतं महङ्गानि, दिल्लीनगरे तु १.९९ प्रतिशतं न्यूनतमा महङ्गानि अभवन् ।

मूल्यदत्तांशः एनएसओद्वारा साप्ताहिकरोस्टर्-मध्ये चयनित-१,११४ नगरीय-बाजारेभ्यः १,१८१-ग्रामेभ्यः च एकत्रितः भवति, येषु सर्वाणि राज्यानि/ केंद्र-केन्द्राणि समाविष्टानि सन्ति ।

मेमासे एनएसओ इत्यनेन १०० ग्रामेभ्यः ९८.५ प्रतिशतेभ्यः नगरीयविपण्येभ्यः च मूल्यानि संग्रहितानि ।