मुम्बई, ईवी तथा ऊर्जा भण्डारण स्टार्टअप मेटर ग्रुप् इत्यनेन बुधवासरे अमेरिकी-आधारित-समस्या-निराकरण-सङ्गठन-हेलेना-इत्यस्य नेतृत्वे प्रचलति-सीरीज-बी-वित्तपोषण-दौरे ३५ मिलियन-डॉलर्-रूप्यकाणि सुरक्षितानि इति घोषितम्।

राजधानी स्थायि-उच्च-प्रदर्शन-गतिशीलता-समाधानस्य वर्धमान-माङ्गं पूर्तयितुं विनिर्माण-आपूर्ति-शृङ्खला, विपणन-खुदरा-विस्तारयोः स्केल-अप-करणे कम्पनीयाः प्रयत्नाः त्वरिता भविष्यति इति मेटर-महोदयेन विज्ञप्तौ उक्तम्।

अन्ये निवेशकाः, ये अस्मिन् दौरस्य भागं गृहीतवन्तः, तेषु कैपिटल 2 बी, जापान एयरलाइन्स्, ट्रांसलिङ्क् इनोवेशन फण्ड्, साद बहवान इन्वेस्टमेण्ट् मैनेजमेण्ट् कम्पनी (एसबी इन्वेस्ट्) अपि च अन्ये संस्थागतनिवेशकाः परिवारकार्यालयाः च सन्ति इति ईवी निर्माता अवदत्।

कम्पनी अवदत् यत्, "मैटर ग्रुप् अमेरिकी-आधारितस्य वैश्विकसमस्या-निराकरण-सङ्गठनस्य हेलेना-इत्यस्य नेतृत्वे वर्तमान-निवेश-चक्रस्य ३५ मिलियन-डॉलर्-रूप्यकाणां प्रथमं भागं सुरक्षितं कर्तुं घोषयति" इति कम्पनी अवदत्

विद्युत्वाहनेषु नवीनतायाः प्रति मेटरस्य चपलदृष्टिकोणं बोधयन्, वित्तपोषणं कम्पनीयाः द्विपक्षीयदृष्टिकोणस्य प्रति निरन्तरप्रतिबद्धतां प्रमाणयति - गतिशीलतां सशक्तीकरणं स्वच्छतरं भविष्यं च पोषयति, प्रमुखैः प्रभावोन्मुखसंस्थाभिः, इति तया उक्तम्।

"अस्माभिः हेलेना तथा उल्लेखनीयनिवेशकान् (एतत् धनसङ्ग्रहेण) आन्बोर्ड् कृतवन्तः। वयं अस्माकं प्रौद्योगिक्याः चालिताः सुलभाः, विश्वसनीयाः, उच्चप्रदर्शनयुक्ताः च उत्पादाः निर्मामः" इति मेटर ग्रुप् इत्यस्य संस्थापकः मुख्यकार्यकारी च मोहललालभाई अवदत्।

२०१९ तमे वर्षे स्थापितायाः अहमदाबाद-नगरस्य एषा फर्मः भविष्यस्य विद्युत्वाहनमञ्चानां ऊर्जाभण्डारणप्रणालीनां च विकासाय "भारते नवीनतां कुरु" इति दृष्टिकोणेन प्रौद्योगिकीविकासे व्यापकं निवेशं कृतवती इति वक्तव्ये उक्तम्।

कम्पनीयाः प्रथमस्य ४-गति-हाइपर-शिफ्ट-गियर-युक्तस्य इलेक्ट्रिक-मोटरबाइकस्य एईआरए-इत्यस्य वितरणं, यत् गतवर्षस्य मार्च-मासे घरेलु-बाजारस्य कृते प्रक्षेपणं कृतवती, ४०,००० पूर्व-बुकिंग्-करणं च दृष्टवती, अस्मिन् वर्षे उत्सवस्य ऋतुतः आरभ्यते इति मेटरः अवदत्।

गृहे विकसिताः उन्नताः ५ किलोवाटघण्टाः द्रव-शीतलाः बैटरीः तथा च पावरट्रेन सुसज्जिताः प्रतिचार्जं १२५ कि.मी.तः अधिकं परिधिं प्रदाति, यत्र ५-एम्पियर-अन्बोर्ड-चार्जिंग-प्रणाल्या सह, अन्तर्जाल-सक्षम-नेविगेशन, संगीतं, आह्वानं, स्पर्श-पर्दे च इत्यादीनां विशेषतानां सह अन्येषां मध्ये ।

"अस्मिन् विपणौ परिवहनं विद्युत्प्रवाहं करिष्यति इति अपरिहार्यम् इति वयं मन्यामहे, तस्य संक्रमणस्य साकारीकरणाय भारतं विश्वस्य रोमाञ्चकारीतमं स्थानम् अस्ति। मेटर इत्यनेन सह साझेदारी भारतस्य अन्येषां च उदयमानानाम् विपण्यानां कृते विद्युत्वाहनस्य परिदृश्यं पुनः आकारयिष्यति अस्माकं साझावैश्विकजलवायुचुनौत्यं" इति हेलेना-संस्थायाः प्रबन्धनसहभागी सुप्रोतिक् बासुः अवदत् ।