मुम्बई, मुम्बई-नगरस्य पोवाई-सरोवरः सोमवासरे अतिप्रवाहः आरब्धः यतः गतदिनद्वयं यावत् नगरे प्रचण्डवृष्टिः अभवत् इति नागरिकाधिकारी अवदत्।

५४५ कोटिलीटरस्य भण्डारणक्षमतायुक्तस्य सरोवरस्य अपवाहः सायं ४.४५ वादने आरब्धम् इति अधिकारी अवदत्।

परन्तु सरोवरस्य जलं पेयं न भवति, केवलं औद्योगिकप्रयोजनेषु एव उपयुज्यते ।

यदा सरोवरः पूर्णः भवति तदा जलक्षेत्रं २.२३ वर्गकिलोमीटर् परितः भवति, जलग्रहणक्षेत्रं तु ६.६१ वर्गकिलोमीटर् भवति ।

बीएमसी-मुख्यालयात् प्रायः २७ किलोमीटर् दूरे स्थितं पोवाई-सरोवरं १८९० तमे वर्षे १२.५९ लक्षरूप्यकेण निर्मितम् ।

सप्त जलाशयाः यथा भत्सा, उपरि वैतार्णः, मध्यवैतार्णः, तांसः, मोदकसागरः, विहारः, तुलसी च, ते मेगापोलिसस्य कृते ३८५ कोटिलीटरं पेयजलस्य आपूर्तिं कुर्वन्ति ।