मुम्बई- अत्र पश्चिमे उपनगरीये अन्धेरीनगरे आवासीयभवने क्षुद्रविवादस्य कारणेन अज्ञातपुरुषेण ३४ वर्षीयस्य हिजड़ायाः उपरि आक्रमणं कृतम्। एतां सूचनां पुलिसैः मंगलवासरे दत्ता।

सोमवासरे रात्रौ वर्सोवाक्षेत्रे एकस्मिन् आवाससमाजे एषा घटना अभवत् इति एकः अधिकारी अवदत्।

सः अवदत् यत् पीडिता नृत्यनिर्देशिका भवनस्य द्वितीयतलस्य स्वस्य फ्लैट् इत्यत्र एकान्ते निवसति स्म, गतदिनानि च बहुधा विद्युत्च्छेदस्य सामनां कुर्वती आसीत्।

अधिकारी अवदत् यत् सोमवासरे पीडिता ज्ञातवती यत् भवने केचन जनाः भूतलस्य विद्युत्-प्रवर्तनं निष्क्रियं च कृत्वा विद्युत्-मीटर्-मध्ये छेदनं कुर्वन्ति।

पीडिता स्वस्य मोबाईलफोने एकं भिडियो गृहीतवती, तस्याः फ्लैट् मध्ये एकं अज्ञातं व्यक्तिं विद्युत् निष्क्रियं कुर्वन्तं दृष्टवती इति सः अवदत्।

विरोधे सति सः पुरुषः पीडितायाः दुर्व्यवहारं कृत्वा तां थप्पड़ं मारितवान् इति अधिकारी अवदत्, पोंछेन अपि तस्याः उपरि आक्रमणं कृतवान्।

पीडितायाः पादौ चोटः अभवत्, तस्य चिकित्सा सिविल-चिकित्सालये कृता इति सः अवदत्।

शिकायतया आधारेण पुलिसेन भारतीयन्यायसंहिता (बीएनएस) इत्यस्य धारा ११८ (२) (स्वेच्छया खतरनाकशस्त्रैः वा साधनैः वा गम्भीरं आहतं जनयति) तथा ३५२ (शान्तिभङ्गं प्रेरयितुं अभिप्रायेन अपमानः) इत्येतयोः अन्तर्गतं प्रकरणं पञ्जीकृतम् अस्ति उक्तवान्‌।