ग्रीसदेशात् बहिः करेलिस् अन्येषु शीर्षस्थेषु यूरोपीयदेशेषु अभिनयम् अकरोत्, यत्र गेन्क् (बेल्जियमस्य जुपिलर प्रो लीग्), एडीओ डेन् हाग् (नीदरलैण्ड्स् एरेडिविसी), ब्रेन्ट्फोर्ड् (आङ्ग्लचैम्पियनशिप्), अम्कारपर्म (रूसी प्रीमियरलीग्) च सह स्टिन्ट् कृतवान्

३२ वर्षीयः यूईएफए यूरोपालीग् समूहपदे अपि स्वस्य स्थानं कृतवान्, पनाथिनाइकोस्, गेन्क् इत्येतयोः कृते अपि अस्मिन् स्पर्धायां भागं गृहीतवान्, १२ क्रीडासु चत्वारि गोलानि कृतवान् ३६१ क्रीडासु व्याप्तस्य क्लब-क्रीडायाः कालखण्डे करेलिस् सर्वाङ्गक्रीडायाः कृते प्रसिद्धः अस्ति, अन्तिमतृतीयभागे योगदानं च दत्तवान्, १०३ गोलानि २९ सहायतानि च

ग्रीसस्य वरिष्ठराष्ट्रीयदलस्य कृते निर्गमनात् पूर्वं करेलिस् नियमितरूपेण राष्ट्रिययुवादलानां कृते क्रीडति स्म, गोलं च करोति स्म, ४३ क्रीडासु १५ वारं गोलानि कृतवान् वरिष्ठदलेन सह पूर्णा अन्तर्राष्ट्रीयपदार्पणे सः यूईएफए यूरो २०१६ क्वालिफायर-क्रीडायाः समये हेल्सिन्की-नगरे फिन्लैण्ड्-देशस्य विरुद्धं गोलं कृतवान् । सः १९ मेलनेषु स्वदेशस्य प्रतिनिधित्वं कृत्वा त्रीणि गोलानि कृतवान् ।

करेलिसः आगामि-सीजनस्य कृते मुम्बई-नगरस्य महत्त्वाकांक्षेषु योगदानं दातुं स्वस्य उत्सुकतायां स्वस्य नेतृत्वं, विशिष्टं क्रीडाशैलीं, विस्तृतं अनुभवं च आनेतुं पश्यति।

"सांस्कृतिकरूपेण समृद्धे देशे एतां नूतनां यात्रां प्रारभ्य अहं रोमाञ्चितः अस्मि। मुम्बई-नगरस्य एफसी-क्रीडायाः विषये बहवः अद्भुताः विषयाः श्रुताः, क्लबे सम्मिलितुं प्रतीक्षां कर्तुं न शक्नोमि। विगतकेषु वर्षेषु दलेन महती सफलता प्राप्ता, अहं च आगामिषु ऋतौ तस्य निरन्तरसफलतायै योगदानं दातुं उत्सुकः अस्मि अहम् अस्य गतिशीलदलस्य भागः भवितुम्, तेषां भावुकप्रशंसकानां सम्मुखे क्रीडितुं च उत्सुकः अस्मि" इति करेलिस् विज्ञप्तौ अवदत्।

मुम्बई सिटी एफसी मुख्यप्रशिक्षकः पेट्र क्राट्की अवदत् यत्, "निकोस् एकः अत्यन्तं प्रतिभाशाली खिलाडी अस्ति यः अस्माकं अग्रेसरानाम् अपेक्षितानां आवश्यकतानां सम्यक् सङ्गतिं करोति। तस्य विभिन्नेषु यूरोपीयदेशेषु क्रीडनस्य अनुभवः अस्ति तथा च सः विभिन्नेषु लीगेषु निरन्तरं स्वस्य कैलिबरं सिद्धवान्। वयं तस्य क्षमतायां बहु विश्वासं कुर्मः तथा च आगामिषु ऋतुषु क्लबे अस्माभिः सह तं स्थापयितुं उत्साहिताः स्मः।