इण्डिया सोथेबी इत्यस्य ‘इण्टरनेशनल् रियल्टी एण्ड् सीआरई मैट्रिक्स’ इत्यस्य प्रतिवेदनानुसारं २०२३ तमस्य वर्षस्य प्रथमार्धे ११,४०० कोटिरूप्यकाणां विक्रयस्य तुलने एषा ८ प्रतिशतं वृद्धिः अस्ति

१० कोटिरूप्यकात् अधिके विलासिताविपण्ये आर्धाधिकाः गृहक्रेतारः ३५-५५ आयुवर्गस्य आसन् ।

प्राथमिकविलासिताखण्डे ८,७५२ कोटिरूप्यकाणां विक्रयः अभवत्, यत् विगतपञ्चवर्षेषु द्वितीयं सर्वोत्तमम् अर्धवार्षिकविक्रयमूल्यम् अस्ति ।

वित्तीयराजधानीयां गौणपुनर्विक्रयविपण्ये अद्यपर्यन्तं सर्वाधिकं विक्रयः ३५०० कोटिरूप्यकाणां अधिकः अभवत्, यत्र २०२४ तमस्य वर्षस्य एच्१ मध्ये ३७ प्रतिशतं वृद्धिः अभवत् इति प्रतिवेदने उक्तम्।

“मुम्बई-नगरस्य विलासिता-आवास-विपण्यं वर्धमानं वर्तते, H1 CY2024 इत्यस्मिन् अभूतपूर्व-विक्रय-उच्चतां च स्पृशति । अस्य सामर्थ्यं भारतस्य आर्थिकलचीलतायाः, अभिजातवर्गस्य मध्ये वर्धमानस्य सम्पन्नतायाः च चालितस्य शीर्ष-अन्त-विलासिता-अचल-सम्पत्त्याः वर्धमानं माङ्गं रेखांकयति” इति इण्डिया सोथेबी-अन्तर्राष्ट्रीय-अचल-संस्थायाः कार्यकारीनिदेशकः सुदर्शन-शर्मा अवदत्

नवीनतमा ‘हुरुन् ग्लोबल रिच लिस्ट’ भारतीय अरबपतिषु ५१ प्रतिशतं वृद्धिं प्रकाशयति, यत्र २७१ अरबपतिः सन्ति, येषां बहुमतस्य आधारः मुम्बईनगरे अस्ति

“नगरे अपूर्वमूलसंरचनाविकासेन विलासितानां आवासानाम् अपि नूतनानि विपणयः उद्घाटितानि सन्ति । वयं मन्यामहे यत् देशस्य विस्तारितं धनं विलासपूर्णजीवनस्य आकांक्षा च अस्य खण्डस्य उल्लासपूर्णं करिष्यति” इति शर्मा अजोडत्।

विगत १२ मासेषु मुम्बईनगरे कुलम् १०४० विलासिनी-इकायिकाः विक्रीताः, यत् १२ मासस्य अवधिषु अद्यपर्यन्तं सर्वाधिकसंख्या अस्ति ।

नगरस्य शीर्ष १० स्थानीयताः कुलविलासितागृहविक्रयमूल्ये ८० प्रतिशतं योगदानं दत्तवन्तः, यत्र वर्ली आरोपस्य अग्रणीः, समग्रविलासिताविक्रयमूल्यस्य ३७ प्रतिशतं भागं कृतवान्

२००० तः ४००० वर्गफीट् आकारस्य खण्डः बृहत्तमः योगदानदाता इति रूपेण उद्भूतः अस्ति ।

सीआरई मैट्रिक्सस्य सहसंस्थापकः मुख्यकार्यकारी च अभिषेककिरणगुप्तः अवदत् यत्, “मुम्बईनगरे २०१९ तः प्रतिसार्धवर्षे प्रायः ७१०० कोटिरूप्यकाणां विलासितागृहविक्रयस्य साक्षी भवति।