मुम्बई, दिनद्वयं यावत् लघुवृष्टेः अनन्तरं गुरुवासरे नगरे उपनगरेषु च मध्यमतः अधिकाधिकं वर्षा अभवत्, परन्तु किमपि प्रमुखं जलप्रवेशस्य सूचना न प्राप्ता।

स्थानीयरेलयानानि किञ्चित् विलम्बेन प्रचलन्ति स्म, मुम्बईनगरे मार्गयानयानं सामान्यम् इति अधिकारिणां मते।

भारतस्य मौसमविभागस्य (IMD) मुम्बईकेन्द्रे सामान्यतया मेघयुक्तं आकाशं भविष्यति तथा च नगरे उपनगरेषु च मध्यमवृष्टिः भविष्यति तथा च आगामिषु २४ घण्टेषु एकान्तस्थानेषु अत्यधिकवृष्टेः सम्भावना भविष्यति इति नागरिकाधिकारिणः अवदत्।

अपराह्णे ३.४० वादने अरबसागरे ४.०४ मीटर् यावत् उच्चज्वारः भविष्यति इति अधिकारी अवदत्।

गुरुवासरे प्रातःकाले यावत् नगरस्य अधिकांशभागेषु उपनगरेषु च मध्यमतः प्रचण्डवृष्टिः अभवत् ।

उपनगरेभ्यः अपेक्षया द्वीपनगरे वर्षातीव्रता अधिका आसीत् ।

गुरुवासरे प्रातः ८ वादने समाप्तस्य २४ घण्टायाः कालखण्डे द्वीपनगरे औसतवृष्टिः ५०.१६ मि.मी., पूर्वपश्चिमभागयोः क्रमशः २७.०१ मि.मी., ५५.९५ मि.मी.वृष्टिः च अभवत् इति अधिकारी अवदत्।

नगरे कस्यापि प्रमुखस्य जलप्रवेशस्य सूचना नासीत् इति अधिकारिणां कथनम् अस्ति ।