मुम्बई-मेट्रो-यात्रिकाः मुम्बई-१ कार्ड्, पेपर-क्यूआर, पेपर-टिकट-इत्येतयोः उपयोगं कुर्वन्ति, ते आधारभाडायाः १० प्रतिशतं विशेषं छूटं प्राप्य मतदानकेन्द्रेषु गन्तुं, मतदानानन्तरं स्वदेशं प्रत्यागन्तुं च सौभाग्यं प्राप्नुयुः

"मुम्बई महानगरक्षेत्रे (MMR) निवसन्तः जनाः स्वमतदानार्थं भिन्न-भिन्न-कोणात् गमिष्यन्ति। एवं मे-मासस्य २० दिनाङ्के मुम्बई-मेट्रो-संस्थायाः यात्रिकाणां कृते छूटं प्रदातुं उदात्त-उपक्रमः कृतः। एषा सार्थक-दिशा नागरिकान् The MMR -इत्यस्य अनुमतिं दास्यति स्वस्य निर्दिष्टमतदानकेन्द्रेषु प्राप्य लोकतन्त्रस्य प्रति स्वस्य उत्तरदायित्वं अतिरिक्तसुविधायाः सह निर्वहति, अपि च, एतत् पदं यात्रिकाः मुम्बईमेट्रोसेवासु अधिकं सन्तुष्टिं अनुभविष्यन्ति,'' इति महामुम्बईमेट्रोसञ्चालननिगमः अवदत्।

मेट्रोयात्रिकाणां नागरिककर्तव्यं निर्वहणं निर्वाचनेषु मतदानं च कर्तुं प्रोत्साहयितुं महामुम्बईमेट्रो SVEEP – व्यवस्थितमतशिक्षा तथा निर्वाचनभागीदारी – इत्यस्मिन् सक्रियरूपेण भागं गृह्णाति। नागरिकान् मतदानस्य अधिकारस्य प्रयोगं कृत्वा राष्ट्रे योगदानं दातुं प्रेरयितुं अस्य उपक्रमस्य उद्देश्यम् अस्ति ।