भाजपाविधायकः आशीषशेलरः मुम्बईनगरे न्यूनदाबस्य अपर्याप्तजलप्रदायस्य च शिकायतां वर्धमानस्य, मुम्बईनगरस्य जनानां कष्टानां च विषयं उत्थापितवान् ततः परं सभापतिस्य घोषणा अभवत्।

शेलरः स्वस्य निवेदने दावान् अकरोत् यत् २४ घण्टानां जलप्रदायस्य आश्वासनं प्राप्य अपि मुम्बईनगरस्य जनाः घण्टाद्वयं यावत् अपि जलं न प्राप्नुवन्ति।

बान्द्रापश्चिमविधानसभाक्षेत्रे २४ घण्टानां जलप्रदायस्य प्रायोगिकपरियोजना कार्यान्विता या पूर्णतया विफलता अभवत्, येन एकघण्टापर्यन्तं जलं न प्राप्यमाणानां निवासिनः असन्तुष्टिः अभवत् इति शेलरः दावान् अकरोत्।

सः अपि अवदत् यत् नगरस्य अन्येषु भागेषु अपि एतादृशी स्थितिः प्रचलति।

शेलरः सदनस्य अनेकेभ्यः सदस्येभ्यः समर्थनं प्राप्तवान् ये मुम्बईनगरस्य जनाः पर्याप्तं जलं प्राप्नुयुः इति आग्रहं कृतवन्तः ।

सभापतिस्य एतत् कदमः तस्मिन् समये आगतः यदा मुम्बईनगरे वर्षाघातेन जलप्रदायस्य अपि बाधाः उत्पन्नाः सन्ति।

बीएमसी इत्यनेन उक्तं यत् मेमासे घोषितं मुम्बईनगरे जलप्रदायस्य १० प्रतिशतं कटौती जलाशयेषु न्यूनवृष्टिपातं न्यूनजलस्तरं च विचार्य निरन्तरं भविष्यति।

मुम्बई-नगरे तान्सा-भत्सा-मोदकसागर-तुलसी-विहार-उच्चवैतार्ण-मध्यवैतार्ण-सरोवरेभ्यः जलं प्राप्यते । २०२३ तमे वर्षे १५.४ प्रतिशतं, २०२२ तमे वर्षे ११.७६ प्रतिशतं च जलस्तरः ५ प्रतिशतं यावत् पतितः अस्ति ।