पुणे, मन्त्र रेसिंगस्य बहुवारं राष्ट्रियविजेता हेमन्थमुद्दप्पा अत्र मंगलवासरे वैली रन २०२४ ए अम्बी वैली इत्यस्य ग्रीष्मकालीनसंस्करणे द्विगुणविजयेन सीजनस्य आरम्भं कृतवान्।

बेङ्गलूरुनगरस्य मुद्दप्पा अपि दिवसस्य द्रुततमः सवारः इति निर्णीतः ।

१२ वारं राष्ट्रियविजेता मुद्दप्पा स्वस्य वजनस्य उपरि मुष्टिप्रहारं कृतवान् यतः सः १०००सीसी बाईकेन बीएमडब्ल्यू एस१०००आरआरआर इत्यनेन सह th अप्रतिबन्धितवर्गं जित्वा अस्य वर्गस्य कृते ०९.४८० सेकेण्ड् इति राष्ट्रियविक्रमं स्थापयितुं सफलः अभवत्

सः हैदराबादतः अनुभविनां सवारं मोहम्मद रियाजं अतिक्रान्तवान्।

चतुर्-स्ट्रोक् ८५१ तः १०५०सीसी ओपन-वर्गे मुद्दप्पा ०९.६९२ सेकण्ड्-पर्यन्तं मुम्बई-नगरस्य ऋद्धीश-पाटिल्-इत्यस्मात् अग्रे द्वितीयं स्वर्णं प्राप्तवान् परन्तु सः भागं गृहीतवान् तृतीय-वर्गे द्वितीयस्थानं प्राप्य सन्तुष्टः भवितुम् अभवत्

दयाटोना-वाहनस्य सवारः रियाजः ४-स्ट्रोक् ५५१ तः ८५०सीसी ओपन-वर्गे १०.४२ सेकेण्ड्-मध्ये विजयं प्राप्य मुद्दप्पा-इत्यस्य कावासाकी-निन्जा-६आर-इत्येतत् द्वितीयस्थानं प्राप्तवान् ।

FMSCI इवेण्ट् th Nationals इत्यस्य प्रथमपरिक्रमेण सह समवर्तीरूपेण चलितुं निश्चितः आसीत्, परन्तु MMSC इवेण्ट् स्थगितस्य कारणात् अस्य दौडस्य आयोजकाः Elite Octane and Sportscraft, 2024 संस्करणं सफलतया सम्पन्नवन्तः