नवीदिल्ली [भारत], यूरो २०२४-क्रीडायाः क्वार्टर्-फायनल्-क्रीडायां स्विट्ज़र्ल्याण्ड्-विरुद्धं स्वपक्षस्य मेलस्य पूर्वं थ्री लायन्स्-क्लबस्य मुख्यप्रशिक्षकः गैरेथ् साउथ्गेट् इत्यनेन उक्तं यत् ते 'वास्तवमेव सशक्तं फुटबॉल-क्रीडां' कुर्वन्ति इति

इङ्ग्लैण्ड्-देशः सम्प्रति सर्वोत्तमरूपेण नास्ति, यतः पूर्वपञ्चक्रीडासु केवलं द्वौ मेलौ विजयं प्राप्तवान् । यूरो २०२४-क्रीडायाः समूह-सी-क्रीडायां गैरेथ्-साउथगेट्-इत्यस्य पुरुषाः त्रयाणां मेलनानां मध्ये एकं विजयं प्राप्य पञ्चाङ्कैः शीर्षस्थाने एव यात्रां समाप्तवन्तः ।

मेलनपूर्वं पत्रकारसम्मेलने वदन् साउथ्गेट् इत्यनेन उक्तं यत् ते यूरो २०२४ कृते असाधारणतया सुसज्जाः सन्ति, तेषां च अत्यन्तं गौरवः अस्ति।

"वयं वास्तविकरूपेण सशक्तं फुटबॉलराष्ट्रं क्रीडामः ये असाधारणतया सुसज्जं क्रीडितवन्तः, अत्यन्तं गौरवं धारयन्ति" इति साउथ्गेट् स्काई स्पोर्ट्स् इत्यनेन उद्धृतवान्।

मुख्यप्रशिक्षकः अपि अवदत् यत् सः स्वपक्षे अतीव गर्वितः अस्ति। सः अपि अवदत् यत् तस्य मुख्यं ध्यानं इङ्ग्लैण्ड्-देशस्य स्पर्धायाः सेमीफाइनल्-क्रीडायां स्थानं प्राप्तुं साहाय्यं कर्तुं वर्तते ।

"अच्छा, अहं बहु गर्वितः अस्मि, परन्तु सप्ताहस्य न्यूनतमं महत्त्वपूर्णं सांख्यिकी अस्ति। केवलं महत्त्वपूर्णं यत् एतत् क्वार्टर् फाइनलम् अस्ति, मम सम्पूर्णं ध्यानं च मम देशं अन्यस्मिन् सेमीफाइनल् मध्ये प्राप्तुं प्रयत्नः अस्ति" इति सः अजोडत् .

सः अपि अवदत् यत् क्वार्टर्-फायनल्-क्रीडायां यूरो-२०२४-क्रीडायाः आगामि-क्रीडायाः पूर्वं स्विट्ज़र्ल्याण्ड्-देशस्य प्रति तेषां 'अतिशयेन आदरः' अस्ति ।

"किन्तु वयं श्वः कृते सज्जाः स्मः। एकः दलः इति नाम्ना अस्माकं प्रतिद्वन्द्वीनां प्रति महत् आदरः अवश्यमेव वर्तते तथा च वयं जानीमः यत् क्रीडां जितुम् अस्माभिः सर्वोत्तमः भवितुम् अर्हति" इति सः अपि अवदत्।

स्लोवाकियाविरुद्धं इङ्ग्लैण्ड्-देशस्य पूर्व-क्रीडायाः पुनः संक्षेपं कृत्वा जूड्-बेलिंग्हम्-क्लबस्य कप्तानस्य हैरी-केन्-इत्यस्य च विलम्बेन गोलानि कृत्वा थ्री लायन्स्-क्लबस्य प्रतियोगितायाः क्वार्टर्-फायनल्-परिक्रमे स्वस्थानं पुष्टयितुं साहाय्यं कृतम् स्लोवाकियादेशस्य कृते इवान् श्रान्ज् इत्यनेन एकमात्रं गोलं कृतम् ।

शनिवासरे जर्मनीदेशस्य डसेल्डोर्फ् एरिया इत्यत्र यूरो २०२४ इत्यस्य क्वार्टर् फाइनल-क्रीडायां इङ्ग्लैण्ड्-देशः स्विट्ज़र्ल्याण्ड्-देशस्य विरुद्धं भविष्यति ।