पङ्घल् मन्दप्रारम्भं पारयित्वा ५१ किलोग्राम क्वार्टर्फाइनल्-क्रीडायां चीनस्य लियू चुआङ्ग्-विरुद्धं सर्वसम्मत्या ५:० इति निर्णयं अर्जयितुं स्वस्य द्रुत-अग्नि-आन्दोलनस्य, जाब्स्-अपरकट्-योः संयोजनस्य च उपरि अवलम्बितवान्, जैस्मिने च, यः ५७ किलोग्राम-वर्गे मुक्केबाजीरूपेण भागं ग्रहीतुं अवसरं प्राप्तवान् भारतसङ्घस्य परवीनहूडा इत्यनेन जितं कोटा समर्पणं कर्तव्यम् आसीत्, मालीदेशस्य समुद्रीकैमरा इत्यस्याः समाना स्कोररेखायाः कृते पराजयः अभवत् ।

भारतेन बङ्कोक्-नगरं प्रति १० सदस्यीयं दलं प्रेषितम् आसीत् यस्मिन् सप्त पुरुषाः त्रीणि महिलाः च मुक्केबाजाः आसन् । निशांतदेवः शुक्रवासरे क्वार्टर्फाइनल्-क्रीडायां मोल्दोवा-देशस्य वासिले-सेबोटारी-इत्यस्य पराजयं कृत्वा ७१ किलोग्राम-वर्गे योग्यतां प्राप्तवान् प्रथमः भारतीयः पुरुष-मुक्केबाजः अभवत्

भारतेन पूर्वं २०२२ तमस्य वर्षस्य एशियाईक्रीडासु निखत जरीन (महिलानां ५० किलोग्राम), प्रीति (५४ किलोग्राम) तथा टोक्यो ओलम्पिक्स् कांस्यपदकविजेता लोव्लिना बोर्गोहाइन् (७५ किलोग्राम) इत्येतयोः माध्यमेन चीनदेशस्य ग्वाङ्गझौ-नगरे मञ्चे समाप्तेः कारणेन त्रयः कोटाः अर्जिताः आसन्

पङ्घल् रविवासरे तस्मिन् सूचौ योजितवान् चुआङ्गस्य विरुद्धं दृढतायाः आक्रामकतायाः च उत्तमप्रदर्शनेन, यः पृष्ठभागे राउण्ड् १ ४:१ इति दावान् कृत्वा प्रथमं रक्तं आकर्षितवान् आसीत्

परन्तु भारतीयराष्ट्रीयविजेता द्वितीयपरिक्रमे सर्वाणि बन्दूकानि प्रज्वलन्तः बहिः आगत्य लाभं ग्रहीतुं अथकं आक्रमणं कृतवान्, पञ्चान् निर्णायकान् अपि प्रभावितं कृतवान्। निर्णायकपरिक्रमे द्वयोः मुक्केबाजयोः उन्मत्तप्रदर्शनं आसीत् यतः तौ परस्परं बहिः मुष्टिप्रहारं कर्तुं प्रयतन्ते स्म ।

पङ्घलः अन्ततः शीर्षस्थाने बहिः आगतः यतः सः स्मार्टतया स्वस्य चीनीयप्रतिद्वन्द्विनं चालितवान् तथा च सर्वसम्मत्या निर्णयेन युद्धं प्राप्तुं स्वस्य संयोजनं तस्य मुखस्य शरीरस्य च उपरि अवतरितवान्।

सायंकालस्य सत्रे जैस्मिन् इत्यनेन चयनकर्तृणां निर्णयः न्याय्यः कृतः यत् तस्याः नियमितरूपेण ६० किलोग्रामभारवर्गस्य स्थाने ५७ किलोग्रामे फील्ड् करणीयम्, यत्र सा अस्य आयोजनस्य कृते आरक्षिता आसीत्, कैमराविरुद्धं त्रयः अपि दौराः वर्चस्वं कृत्वा।

परन्तु भारतीयदलस्य अन्तिमपक्षे सचिन् सिवाच् इत्यस्य कृते निराशाजनकः अन्तः आसीत् यतः सः पुरुषाणां ५७ किलोग्रामवर्गस्य तृतीयस्थानस्य प्ले-अफ्-क्रीडायां किर्गिस्तानस्य मुनार्बेक् सेइत्बेक् उल् इत्यस्य विरुद्धं ०:५ इति समयेन अधः गत्वा कोटा-स्थानस्य निर्णयं कृतवान्