सिवाच् इत्यनेन भारतस्य कृते कार्यवाही आरब्धा पूर्व-क्वार्टर्-फाइनल्-परिक्रमे तुर्की-देशस्य ओलम्पिया-बतुहान-सिफ्टसी-विरुद्धं नैदानिक-विजयेन, ततः संजीत-महोदयेन वेनेजुएला-देशस्य लुईस्-सञ्चेज्-इत्यस्मात् ३२-तम-परिक्रमे समानान्तरेण चुनौतीं दृष्टवती

नियमानुसारं पुरुषाणां ५७ किलोग्रामवर्गे केवलं त्रयः मुक्केबाजाः पेरिस् ओलम्पिकस्य कृते cu करिष्यन्ति, अतः सिवाच् इत्यस्मै th कटं कर्तुं द्वौ अपि बाउट् जितुम् आवश्यकम् अस्ति यदा तु संजीतस्य, यः राउंड् आफ् ६४ मध्ये बाय प्राप्तवान्, तस्य ए समानं लक्ष्यं यतः चत्वारः अपि सेमीफाइनलिस्ट् तस्य भारवर्गे योग्यतां प्राप्नुयुः।

एकस्य अनुभविनो मुक्केबाजस्य विरुद्धं सिवाचः प्रथमपरिक्रमे सर्वाणि बन्दूकानि प्रज्वलन्तः बहिः आगतवान् तथा च सा रणनीतिः तस्य कृते कार्यं कृतवती यतः सः अतीव शीघ्रं युद्धस्य नियन्त्रणं कृतवान्। एच् द्वितीयपक्षे अपि सर्वसम्मत्या निर्णयं अर्जितवान् तथा च यद्यपि Ciftci तृतीये अन्तिमे च दौरे पुनरागमनस्य प्रयासं कृतवान् तथापि भारतीयः th अन्ते अतीव सहजः आसीत्।

संजीतस्य सञ्चेजस्य च मध्ये ९२ किलोग्रामस्य मुकाबला अपि तथैव प्रक्षेपवक्रं अनुसृत्य आसीत् यतः २०२१ एशियाई चॅम्पियनशिपस्वर्णपदकविजेता स्वस्य वेनेजुएलादेशस्य प्रतिद्वन्द्विनं टी एकं दृष्टिपातं प्राप्तुं न अनुमन्यते स्म, प्रथमपरिक्रमे।

सञ्चेज् द्वितीय-तृतीय-परिक्रमे किञ्चित् स्फुलिङ्गं अवश्यं दर्शितवान् किन्तु अनुभवी संजीतः तं स्थगितवान्, प्रति-आक्रमणेषु च स्वस्य मुष्टि-प्रहारं कृत्वा सहजतया विजयं प्राप्तवान् ।

पश्चात् दिने जैस्मिने अजरबैजानदेशस्य महसती हमजयेवा इत्यस्मै युद्धं अपि स्थापयितुं अवसरं न दत्तवती यतः सा महिलानां ५७ किलोग्रामवर्गस्य राउण्ड् आफ् ३२ क्रीडायां ५:० इति निर्णयेन विजयं प्राप्तवती

ततः २०२२ तमे वर्षे राष्ट्रमण्डलक्रीडासु स्वर्णपदकविजेता अमितपङ्घल् भारतीयदलस्य कृते एकं परिपूर्णं दिवसं सम्पन्नवान् यतः सः मेक्सिकोदेशस्य मौरिसिओ रुई इत्यस्य उपरि ४-१ इति स्कोरेन विजयं प्राप्तवान्

भारतीयराष्ट्रियविजेता प्रथमपरिक्रमे दबावेन आसीत् किन्तु तस्य दौरस्य अन्तिमे निमेषे सः पैक् उद्धृत्य ततः तृतीये अन्तिमे च दौरे संयोजनमुष्टिप्रहारयोः द्वे द्वे मेलनं परिवर्त्य विजयं प्राप्तवान्