थाने, ठाणे मण्डलस्य मीरा रोड् इत्यस्मिन् एकस्मिन् चिकित्सालये सोमवासरे बम्बविस्फोटस्य धमकी दत्ता ईमेल प्राप्ता यद्यपि पुलिसैः परिसरस्य सम्यक् अन्वेषणं कृत्वा तत् धोखाधड़ी इति घोषितम् इति एकः अधिकारी अवदत्।

मीराभयन्दरवसाईविरार् (एमबीवीवी)पुलिसस्य विभिन्नैः यूनिटैः बम्बपरिचयः निष्कासनं च तथा च श्वापददलैः सह अन्वेषणं कृतम् इति सः अवदत्।

"बम्ब-धमकी-ईमेल-अनुसरणं कृत्वा अन्वेषणकाले चिकित्सालये प्रतिबन्धः कृतः । विस्तृत-अन्वेषण-काले किमपि शङ्कितं न प्राप्तम् । एतत् एकं धोखाधड़ी आसीत् तथा च वयं घण्टाद्वयानन्तरं सुविधां सामान्यकार्यं कर्तुं अनुमन्यन्ते स्म । ईमेल-प्रेषकस्य अन्वेषणार्थं प्रयत्नाः प्रचलन्ति ," इति सः अपि अवदत् ।

परन्तु पुलिसैः जाँचं कृत्वा रोगिणां ज्ञातिजनानाञ्च तथा च कर्मचारिणां मध्ये तनावः स्पर्शयोग्यः आसीत् इति अधिकारिणः अवदन्।