ब्रिस्बेन्, वैश्विकरूपेण प्रायः ५ कोटिजनाः मिर्गीरोगेण पीडिताः सन्ति । तेषु अर्धाः स्त्रियः सन्ति ।

अधुना यावत् स्त्रीपुरुषयोः चिकित्सा समाना एव आसीत् । परन्तु स्त्रीपुरुषाणां मिर्गीरोगस्य अनुभवः भिन्नः भवति ।

महिलानां कृते उतार-चढावयुक्ताः हार्मोनाः – प्रजननवर्षेभ्यः आरभ्य गर्भधारणं, रजोनिवृत्तिपर्यन्तं, रजोनिवृत्तिपर्यन्तं च – तेषां जीवनस्य बहुपदेषु आक्षेपाणां आवृत्तिं प्रभावितं कर्तुं शक्नुवन्ति

यथा वयं अस्माकं अद्यतनपत्रे रूपरेखां दद्मः, अस्माभिः एतत् गृहीत्वा तदनुसारं महिलानां चिकित्साविधयः अनुरूपाः करणीयाः ।

मिर्गी इति किम् ?

मिर्गीरहितेषु जनासु मस्तिष्कस्य समग्रं विद्युत्क्रिया स्थिरं भवति । न्यूरॉन्स (मस्तिष्ककोशिका) इत्यत्र कार्यं कुर्वन्तः संकेताः उत्तेजनस्य (मस्तिष्कस्य विद्युत्क्रियाकलापस्य वर्धनं) निरोधस्य (मस्तिष्कस्य विद्युत्क्रियाकलापस्य न्यूनीकरणस्य) च मध्ये सूक्ष्मसन्तुलनक्रियायाः अनुमतिं ददति

परन्तु मिर्गीरोगे एतत् संतुलनं बाधितं भवति । यदा अनियंत्रितविद्युत्क्रियायाः विस्फोटः भवति तदा केचन वा सर्वे न्यूरॉन्साः अस्थायीरूपेण अतिउत्तेजिताः भवन्ति अथवा “अतिचालने” भवन्ति । अनेन आक्षेपः (अथवा फिट्) भवति ।

एषः विघटनः अप्रत्याशितरूपेण भवितुम् अर्हति, किञ्चित् भूकम्पवत्, यत्र आक्षेपः नीलवर्णात् बहिः आगच्छति ततः सामान्यतया अचानकं स्थगयति

मिर्गी जनानां जीवनस्य गुणवत्तां भृशं प्रभावितं कर्तुं शक्नोति । मिर्गीरोगिणां न केवलं मिर्गीरोगेण एव अपितु आक्षेपस्य अन्यजटिलताभिः, आत्महत्यायाः च अकालमृत्युस्य जोखिमः अपि वर्धते

हार्मोनाः किं भागं निर्वहन्ति ?

एस्ट्रोजेन्, प्रोजेस्टेरोन् इति हार्मोनाः अण्डकोषेषु मस्तिष्केषु च निर्मीयन्ते । स्त्रियाः मिर्गीरोगः अस्ति वा न वा, एतेषां हार्मोनानाम् स्तरः तस्याः जीवनपर्यन्तं उतार-चढावः भवति । परन्तु मिर्गी भवति चेत् एस्ट्रोजेन्, प्रोजेस्टेरोन् च उत्पादनं अपि प्रभावितं कर्तुं शक्नोति ।

सामान्यतया एस्ट्रोजेन् अधिकं विद्युत्क्रियाकलापस्य संकेतं ददाति, प्रोजेस्टेरोन् न्यूनं च संकेतं ददाति । मस्तिष्के विद्युत्क्रियायाः सूक्ष्मसन्तुलनार्थं एतयोः हार्मोनयोः अनुपातः महत्त्वपूर्णः अस्ति ।

परन्तु प्रतिकूलः अनुपातः संतुलनं बाधते, येन लक्षणानाम् रोलरकोस्टरः भवति ।

केचन विशिष्टाः आक्षेपविरोधी औषधाः अपि एस्ट्रोजेन्, प्रोजेस्टेरोन् च स्तरं न्यूनीकृत्य एतत् अनुपातं परिवर्तयितुं शक्नुवन्ति ।

“catamenial epilepsy” इत्यस्य उदाहरणं गृह्यताम्, यत् एकेन अध्ययनेन ज्ञायते यत् मिर्गीरोगयुक्तानां महिलानां प्रायः अर्धभागं प्रभावितं करोति ।

अस्मिन् प्रकारे मिर्गी-रोगे मासिकधर्मस्य कतिपयेषु समयेषु स्त्रियाः अधिकाः आक्षेपाः भवितुम् अर्हन्ति । एतत् प्रायः तेषां मासिकधर्मस्य पूर्वमेव भवति, यदा प्रोजेस्टेरोनस्य स्तरः पतति, एस्ट्रोजेन्-प्रोजेस्टेरोन्-इत्यस्य च अनुपातः परिवर्तते । अन्येषु शब्देषु प्रोजेस्टेरोन् आक्षेपाणां रक्षणं करोति इव ।

रजोनिवृत्तिः परितः हार्मोनपरिवर्तनस्य अन्यः समयः अस्ति । यदि कस्यापि महिलायाः कटमेनियल मिर्गी भवति तर्हि एतेन पेरिमेनोपॉजस्य समये आक्षेपस्य वृद्धिः भवितुम् अर्हति यदा हार्मोनस्य स्तरः अव्यवस्थितः भवति तथा च मासिकधर्मः अनियमितः वर्धते परन्तु रजोनिवृत्तिसमये यदा उभयहार्मोनस्तरः निरन्तरं न्यूनः भवति तदा आक्षेपाणां न्यूनता भवति ।

महिलानां उतार-चढावप्रजननहार्मोनस्य चक्रीयत्वस्य, मिर्गीरोगे तस्य प्रभावस्य च विषये शोधकर्तारः चिरकालात् जानन्ति । परन्तु एतत् अद्यापि न अनुवादितम् यत् वयं स्त्रियाः कथं व्यवहारं कुर्मः इति।

अस्माभिः किं कर्तव्यम् ?

अस्माभिः शीघ्रमेव शोधं कर्तव्यं यत् स्त्रियाः जीवनस्य विभिन्नेषु चरणेषु हार्मोनस्य उतार-चढावः तस्याः मिर्गीं जीवनस्य गुणवत्तां च कथं प्रभावितं करोति ।

मासिकधर्मचक्रे कतिपयेषु समयेषु प्रोजेस्टेरोन्-इत्यनेन आक्षेपस्य आवृत्तिः न्यूनीकर्तुं शक्नुमः वा इति अस्माभिः अधिकतया अवगन्तुं आवश्यकम् । अस्माभिः एतदपि अधिकतया अवगन्तुं आवश्यकं यत् एस्ट्रोजेन्स् (रजोनिवृत्तिप्रतिस्थापनचिकित्सायां, हार्मोनप्रतिस्थापनचिकित्सा अथवा एचआरटी इति अपि ज्ञायते) परवर्तीजीवने आक्षेपान् अधिकं दुर्बलं कर्तुं शक्नुवन्ति वा।

यदि वयं मिर्गीरोगे हार्मोन-उतार-चढावस्य प्रभावं न अनुसन्धानं कुर्मः तर्हि बहवः महिलानां आक्षेपाणां विशिष्ट-उत्प्रेरकस्य चिकित्सां न कर्तुं जोखिमं प्राप्नुमः ।

मिर्गीरोगिणां प्रायः ३० प्रतिशतं महिलाः औषधचिकित्सायाः प्रतिक्रियां न ददति । अस्य कियत् अनुपातं हार्मोनलकारणात् अस्ति इति वयं न जानीमः ।

तथापि वयं जानीमः यत् अस्य रोगस्य भारं वर्धयितुं आक्षेपाणां महती भूमिका भवति । सः च भारः आक्षेपाणां उत्तमचिकित्सायाम् उन्नतिं कर्तुं शक्यते। (संभाषणम्) २.

जीएसपी

जीएसपी