माले [मालदीव], मालदीवस्य विदेशमन्त्री मूसा जमीरः कुवैतस्य मङ्गफ-नगरे घातक-अग्नि-घटनायां ४५ भारतीय-कर्मचारिणां मृत्योः विषये शोकं प्रकटितवान्, भारतीय-कुवैत-सर्वकारयोः शीघ्रप्रतिक्रिया प्रशंसनीया इति च अवदत्।

मालदीवस्य विदेशमन्त्री अपि क्षतिग्रस्तानां शीघ्रं स्वस्थतां प्राप्तुं प्रार्थितवान्।

"भारतहृदयेन एव मया # कुवैते अनेके #भारतीयकार्यकर्तारः निवसन्ति स्म, तस्मिन् भवने दुःखदं अग्निप्रसङ्गं ज्ञातवान्, येन अनेकेषां बहुमूल्यानां प्राणानां क्षतिः अभवत्। भारत-कुवैत-सर्वकारयोः शीघ्रं प्रतिक्रिया प्रशंसनीया अस्ति।" शोकग्रस्तपरिवारेभ्यः मम हृदयस्पर्शी शोकसंवेदना, ये आहताः आसन् तेषां शीघ्रं स्वस्थतायै अपि प्रार्थयामि” इति मूसा जमीरः एक्स इत्यत्र साझां कृतं पोस्ट् मध्ये अवदत्।

https://x.com/मूसाजमीर/स्थिति/1801462786863862107

अग्निप्रसङ्गे न्यूनातिन्यूनं ४५ भारतीयाः मृताः, केरल (२३), तमिलनाडु (७), कर्नाटक (१) इत्यादीनां ३१ पीडितानां शवः शुक्रवासरे भारतीयवायुसेनायाः विशेषविमानद्वारा केरलस्य कोच्चिनगरं आनीताः।

पीडितानां विस्तृतविभाजनेन विनाशस्य विस्तारः ज्ञायते : तमिलनाडुतः सप्त, आन्ध्रप्रदेशात् त्रीणि, बिहार, ओडिशा, कर्नाटक, महाराष्ट्र, उत्तरप्रदेश, झारखण्ड, हरियाणा, पञ्जाब, पश्चिमबङ्गतः च एकैकं, तदतिरिक्तं... केरलतः २३ जनाः ।

विशेषं आईएएफ-विमानं प्रातः १०.३० वादने कोचिन्-अन्तर्राष्ट्रीयविमानस्थानके पूर्वमेव अवतरत् ।

अद्य पूर्वं भारते कुवैत-दूतावासेन खाड़ीदेशे दुःखद-अग्नि-घटनायां ४५ भारतीय-नागरिकाणां मृत्योः विषये शोकं प्रकटितम्, चिकित्सां प्राप्य घातितानां शीघ्रं स्वस्थतायाः कामना कृता च।

कुवैत-भारतयोः समुदाययोः माध्यमेन एषा घटना आघाततरङ्गाः प्रेषितवती अस्ति ।

भारतस्य विदेशराज्यमन्त्री कीर्तिवर्धनसिंहः जूनमासस्य १३ दिनाङ्के कुवैतदेशस्य चिकित्सालयाः भ्रमणं कृतवान्, यत्र सः मङ्गफनगरे दुःखदस्य अग्निघटनायाः अनन्तरं चिकित्सां कुर्वन्तः भारतीयराष्ट्रिभिः सह संवादं कृतवान्।

सः विमाने आसीत्, यत् पीडितानां मर्त्यावशेषान् भारतं प्रति नीतवान् ।

अपि च कुवैती-अधिकारिणः अग्निकारणस्य अन्वेषणाय, प्रभावितपरिवारानाम् समर्थनाय च कार्यं कुर्वन्ति ।