मुम्बई, एडेन् मार्करामः 'शूरः' 'रणनीतिकदृष्ट्या चतुरः' च आसीत्, यदा दक्षिण आफ्रिकादेशं टी-२० विश्वकपस्य अन्तिमपक्षे प्रथमवारं भागं गृहीतवान् यत् ते गतसप्ताहे बार्बाडोस्-नगरे भारतेन सह संकीर्णतया पराजितवन्तः इति पूर्वकप्तानः ग्रीमस्मिथः बुधवासरे अवदत्।

दक्षिण आफ्रिकादेशस्य टी-२० विश्वकप-क्रीडायां मार्करामस्य कप्तानत्वेन प्रायः परिपूर्णः अभियानः आसीत् यत्र तेषां एकमात्रं पराजयं अन्तिमपक्षे अभवत् यदा भारतेन प्रोटिया-क्लबं सप्तरनेन पराजितम्।

"एडेन् स्पर्धायाः समये विशेषतया उत्तमः आसीत्। सः सामरिकदृष्ट्या चतुरः आसीत्, उत्तमयोजना आसीत् तथा च बृहत् आह्वानं कृत्वा ततः सर्वान् क्रीडकान् तदर्थं प्रतिबद्धतां प्राप्तुं साहसी आसीत्" इति स्मिथः मीडियाविज्ञप्तौ अवदत्।

"अस्माभिः, अवश्यं, विगतद्वये SA20 ऋतुकाले एडेन् कप्तानः एतादृशरीत्या दृष्टः, सनराइजर्स् ईस्टर्न् केपं पृष्ठतः पृष्ठतः चॅम्पियनशिप-उपाधिं प्राप्तुं नेतवान्, परन्तु अधुना सः एतत् अनुभवं अन्तर्राष्ट्रीयक्षेत्रे स्थानान्तरितवान्, " इति स्मिथः अपि अवदत्, यः SA20 इत्यस्य लीग-आयुक्तः अस्ति ।

स्मिथः अवदत् यत् एसए२०, एतावता ऋतुद्वये दक्षिण आफ्रिकादेशस्य क्रिकेट्-क्रीडकान् उच्चतमस्तरस्य दबावस्य, आव्हानानां च कृते सज्जाः भवितुम् सज्जीकर्तुं समर्थः अस्ति।

"आदौ एव लीगः क्रिकेट् दक्षिण आफ्रिका इत्यस्य पार्श्वे दक्षिण आफ्रिकादेशस्य क्रिकेट्-क्रीडकानां कृते उच्चस्तरीय-घरेलु-क्रिकेट्-क्रीडायाः सम्पर्कस्य अवसरं दातुम् इच्छति स्म यत्र क्रीडकाः स्कन्धं मर्दयितुं समर्थाः भवन्ति, केभ्यः उत्तमभ्यः क्रीडायाः शिक्षितुं च समर्थाः भवन्ति अर्पणं कर्तव्यम् अस्ति" इति सः अवदत्।

दक्षिण आफ्रिकादेशस्य एकः महान् कप्तानः अवदत् यत्, “क्रीडकाः उच्चदबावस्य प्रतिस्पर्धात्मकस्य च क्रिकेट्-क्रीडायाः सम्मुखीभवन्ति तथा च एषः अनुभवः तेषां कृते अमेरिका-कैरिबियन-देशयोः उत्तमस्थाने स्थापितवान्

स्मिथः ओट्नील् बार्टमैन् इत्यस्य प्रभावशालिनः प्रदर्शनस्य प्रशंसाम् अकरोत्, विशेषतः समूहमञ्चे, यत्र दक्षिणबाहुस्य गेन्दबाजः क्षुद्रं मन्त्रं उत्पादयति स्म ।

"ओट्नील् एसए२० सफलताकथायाः प्रतिरूपः अस्ति। एसए२० इत्यस्मात् पूर्वं तुल्यकालिकः अज्ञातः खिलाडी यः सनराइजर्स् ईस्टर्न् केप् इत्यनेन सह अनुभवानां कारणेन परिवर्तितः आत्मविश्वासं च वर्धितः अस्ति, सः अद्भुतः अस्ति" इति स्मिथः अवदत्।

"प्रथममेव टी-२० विश्वकपक्रीडायां क्रीडित्वा अपि सः अपारदबावेन स्वकौशलस्य समर्थनं कृतवान् । नेदरलैण्ड्विरुद्धं चत्वारि विकेट्, नेपालविरुद्धं च अन्तिमः ओवरः निश्चितरूपेण विशिष्टः अस्ति" इति सः अजोडत्।