भुवनेश्वर, ओडिशा मुख्यमन्त्री मोहनचरण माझी शुक्रवासरे भारतस्य "प्रथमस्य" सिलिकॉन् कार्बाइडनिर्माणसुविधायाः आधारशिला स्थापितवान्, भुवनेश्वरस्य बहिःभागे इन्फोवैले इत्यत्र इति वक्तव्ये उक्तम्।

अर्धचालकशक्तिविद्युत्प्रौद्योगिक्यां कार्यं कुर्वन्त्याः फर्मः आरआईआर पावर इलेक्ट्रॉनिक्स लिमिटेड् इत्यनेन एषा सुविधा स्थापिता भविष्यति।

अस्मिन् अवसरे माझी अवदत् यत्, “आरआईआर पावर इलेक्ट्रॉनिक्स लिमिटेड् इत्यस्य सुविधायाः स्थापना अस्माकं सततं यात्रायां अन्यत् उल्लेखनीयं सोपानम् अस्ति यत् ओडिशां भारतस्य प्रमुखं अर्धचालककेन्द्रं कर्तुं शक्नुमः।

नूतनसुविधा न केवलं अत्याधुनिकपदार्थानाम् निर्माणं करिष्यति अपितु राज्यस्य प्रतिभाशालिनां युवानां कृते अवसरानां धनं उद्घाटयिष्यति, येन तेभ्यः अत्रैव ओडिशानगरे प्रौद्योगिक्याः अत्याधुनिकक्षेत्रे कार्यं कर्तुं मार्गाः प्रदास्यन्ति इति मुख्याधिकारी अवदत्।

एतत् कुशलव्यावसायिकान् आकर्षयिष्यति, स्थानीयनवाचारं पोषयिष्यति, आर्थिकवृद्धिं चालयिष्यति, इलेक्ट्रॉनिक्स-अर्धचालकनिर्माणयोः भारतस्य आशाजनकगन्तव्यस्थानेषु अन्यतमत्वेन ओडिशा-नगरस्य स्थितिं अधिकं दृढं करिष्यति इति सः अजोडत् |.

अत्याधुनिकसुविधा त्रिवर्षेषु प्रायः ६२० कोटिरूप्यकाणां कुलनिवेशेन स्थापिता भविष्यति।

एतेन सुविधायाः कारणात् विभिन्नस्तरयोः ५०० तः अधिकाः नूतनाः कार्यस्थानानि सृज्यन्ते इति मुख्यमन्त्रीकार्यालयेन (सीएमओ) स्वस्य वक्तव्ये उक्तम्।

अर्धचालकनिर्माणस्य स्वनिर्भरकेन्द्रं भवितुं भारतस्य मिशनस्य कृते एषा परियोजना महत्त्वपूर्णं योगदानं दास्यति इति अपेक्षा अस्ति इति तया उक्तम्।

आरआईआर पावर इत्यस्य अतिरिक्तं भुवनेश्वरे नवीनसुविधानां स्थापनायै ओडिशा-नगरे अर्धचालक-सम्बद्धेषु क्षेत्रेषु अन्ये अपि अनेके निवेशप्रस्तावाः प्राप्ताः सन्ति

निजीसंस्था अपि तकनीकी/संशोधनसहकार्यार्थं IIT, भुवनेश्वर इत्यनेन सह बन्धनस्य प्रक्रियायां वर्तते।