एप्रिलमासे वाडा-संस्थायाः पुष्टिः आसीत् यत् टोक्यो-ओलम्पिक-क्रीडायाः पूर्वं २०२० तमे वर्षे चीनदेशस्य २३ तैरकानां परीक्षणं प्रतिबन्धितपदार्थस्य ट्राइमेटाजिडिन्-इत्यस्य सकारात्मकं जातम् ।

चीन-एण्टी-डोपिंग-एजेन्सी (CHINADA) इत्यनेन घोषितं यत् तेषां कृते अनभिप्रेतं रसायनं सेवनं कृतम् अस्ति तथा च यस्मिन् आयोजने ३० सदस्यीयेन राष्ट्रियतैरणदलेन षट् पदकानि प्राप्तानि, येषु त्रीणि स्वर्णपदकानि अभवन्

वाडा चीनीय-डोपिंग-विरोधी-संस्थायाः निष्कर्षं स्वीकृतवान् यत् तैरकाः दूषणस्य माध्यमेन आकस्मिकतया औषधस्य संपर्कं प्राप्तवन्तः, येन ते पेरिस्-नगरे स्पर्धां कर्तुं शक्नुवन्ति स्म

"मम कृते स्पष्टं यत् वाडा-नगरे सुधारस्य केचन प्रयासाः न्यूनाः अभवन्, अद्यापि च गहनतया मूलभूताः प्रणालीगतसमस्याः सन्ति ये अन्तर्राष्ट्रीयक्रीडायाः अखण्डतायै, क्रीडकानां च निष्पक्षप्रतियोगितायाः अधिकाराय, समये समये, हानिकारकं सिद्धयन्ति।

"क्रीडकाः इति नाम्ना अस्माकं विश्वासः विश्वे डोपिंगविरोधी एजेन्सी इत्यत्र अन्धरूपेण स्थापयितुं न शक्यते, यत् संस्था निरन्तरं सिद्धयति यत् सा विश्वे निरन्तरं स्वनीतीः प्रवर्तयितुं असमर्थः अस्ति वा अनिच्छुकः वा" इति फेल्प्स् इत्यनेन आयोजिते काङ्ग्रेसस्य सुनवायीयां उक्तम् २०२४ तमे वर्षे ओलम्पिकक्रीडायाः पूर्वं स्थापितानां डोपिंगविरोधी-उपायानां समीक्षां कुर्वन्ति ।