भदोही (उत्तरप्रदेशः), कथितरूपेण गलत् इन्जेक्शनं दत्तस्य दलितस्य महिलायाः मृत्योः विषये दोषपूर्णहत्या सहितं आईपीसी-विविध-खण्डेषु ‘नकली’-वैद्यद्वयस्य विरुद्धं प्रकरणं पंजीकृतम् इति पुलिस-स्वास्थ्यविभागस्य सूत्रेषु उक्तम्।

प्रसवार्थं सा महिला निजीचिकित्सालये प्रवेशिता आसीत्। तस्याः गर्भस्थः नवमासः गर्भः अपि मृतः ।

औरैपुलिसस्थानकस्य प्रभारी सचिदानन्दपाण्डेयः गुरुवासरे एतां सूचनां साझां कुर्वन् अवदत् यत् पलायितानां आरोपिद्वयस्य अन्वेषणं क्रियते।

भदोही मुख्यचिकित्साधिकारी (सीएमओ) संतोषकुमारचकः अवदत् यत् औरै थाना अन्तर्गत विक्रमपुरनिवासी अंकित कन्नौजिया इत्यनेन शिकायतया 23 अप्रैल दिनाङ्के स्वस्य भगिनी अञ्चाल (23) इत्यस्याः कृते निजीचिकित्सालये प्रवेशः कृतः इति आरोपः कृतः वितरण।

विनयकुमारपाण्डेयः शिवबहादुरयादवः च इति वैद्यद्वयेन तस्य शल्यक्रियायाः कृते ५०,००० रूप्यकाणि निक्षेपितानि, इन्जेक्शनं च दत्तवन्तौ यस्य परिणामेण आञ्चलस्य भ्रूणस्य च मृत्युः अभवत् तदनन्तरं तत्र प्राणवायुः नास्ति इति वदन्तौ वैद्यौ पलायितवन्तौ ।

सीएमओ इत्यनेन उक्तं यत् अतिरिक्तमुख्यचिकित्साधिकारिणा ए के मौर्येन कृते अन्वेषणेन ज्ञातं यत् स्वास्थ्यविभागे अस्य चिकित्सालयः पञ्जीकृतः नास्ति।

उभयोः वैद्ययोः उपाधिः अपि नकली इति ज्ञातम् इति सीएमओ अवदत्।

एतेन सह महिलायाः भ्रूणस्य च मृत्योः पश्चात् प्रतिवेदने ज्ञातं यत् तौ अचेतनं कर्तुं प्रदत्तस्य गलत् इन्जेक्शनस्य कारणेन मृतौ

औरैपुलिसस्थानकस्य प्रभारी अवदत् यत् सीएमओ इत्यस्य अन्वेषणप्रतिवेदनस्य आधारेण मृतस्य महिलायाः भ्रातुः अंकित कन्नौजिया इत्यस्य शिकायतया च आधारेण द्वयोः नकलीवैद्ययोः विरुद्धं प्रकरणं रजिस्ट्रेशनं कृतम्।

सः अवदत् यत् द्वौ अपि नकली वैद्यौ चिकित्सालयात् पलायितौ स्तः, तेषां ग्रहणार्थं प्रयत्नाः क्रियन्ते।