नवीदिल्ली, संसदे विधानसभासु च महिलाभ्यः आरक्षणं दातुं गतवर्षे एनडीए-सर्वकारेण कानूनस्य प्रवर्तनं प्रकाशयन्ती राष्ट्रपतिः द्रौपदी मुर्मूः गुरुवासरे महिलानेतृत्वेन विकासाय प्रतिबद्धः अस्ति इति उक्तवती।

"महिला-नेतृत्वेन विकासाय प्रतिबद्धं मम सर्वकारेण महिलासशक्तिकरणस्य नूतनयुगस्य आरम्भः कृतः। अस्माकं देशे महिलाः बहुकालात् लोकसभा-विधानसभायोः अधिकप्रतिनिधित्वस्य आग्रहं कुर्वन्ति स्म। अद्य ते अधिनियमेन सशक्ताः तिष्ठन्ति।" of Nari Shakti Vandan Adhiniyam" इति राष्ट्रपति मुर्मू अवदत्।

सा अवदत् यत् विगतदशके विविधसरकारीयोजनाभिः महिलानां आर्थिकसशक्तिकरणं अधिकं जातम्।

"विगतदशवर्षेषु चतुर्कोटिपीएम आवासगृहेषु बहुमतं महिलालाभार्थिभ्यः आवंटितम् अस्ति। अधुना मम सर्वकारस्य तृतीयकार्यकालस्य आरम्भे एव ३ कोटि नूतनगृहनिर्माणस्य अनुमोदनं प्रदत्तम् अस्ति।"

एतेषु अधिकांशं गृहं महिलालाभार्थिभ्यः आवंटितं भविष्यति" इति सा अवदत्।

राष्ट्रपतिः अवदत् यत् विगतदशवर्षेषु १० कोटि महिलाः आत्मसहायतासमूहेषु संयोजिताः सन्ति।

सा अवदत् यत्, "मम सर्वकारेण ३ कोटि महिलाः लक्षपतिदीदीः करणीयाः इति व्यापकं अभियानं आरब्धम्। अस्य कृते स्वसहायतासमूहानां कृते आर्थिकसमर्थनम् अपि वर्धते" इति सा अवदत्।

"सर्वकारस्य प्रयासः कौशलं आयस्य स्रोतः च सुधारयितुम्, महिलानां सम्मानं च वर्धयितुं च अस्ति" इति सा अवदत्, नामो ड्रोन् दीदी योजना अस्य लक्ष्यस्य प्राप्तौ योगदानं ददाति इति च अवदत्।

"मम सर्वकारेण अपि अद्यैव कृषिसखीपरिकल्पना आरब्धा। अस्याः उपक्रमस्य अन्तर्गतं अद्यपर्यन्तं स्वसहायतासमूहानां ३०,००० महिलानां कृते कृषिसखीप्रमाणपत्राणि प्रदत्तानि सन्ति" इति सा अवदत्।

सा अवदत् यत् कृषिसखीः आधुनिककृषिप्रथासु प्रशिक्षिताः सन्ति येन ते कृषिकार्यस्य अग्रे आधुनिकीकरणे कृषकाणां साहाय्यं कर्तुं शक्नुवन्ति।

सा अपि अवदत् यत् महिलानां अधिकतमं बचतम् अपि कर्तुं प्रयत्नाः क्रियन्ते।

"सुकन्यासमृद्धियोजनायाः लोकप्रियतायाः विषये वयं सुविदिताः स्मः यस्य अन्तर्गतं बालिकानां कृते तेषां बैंकनिक्षेपेषु अधिकव्याजदरः प्रदत्तः अस्ति। निःशुल्कराशनं, किफायती गैससिलिण्डरं च प्रदातुं योजनानां कृते महिलाः अपि अत्यन्तं लाभं प्राप्नुवन्ति" इति सा अवदत्।

राष्ट्रपतिः एकं समावेशी प्रगतिशीलं च समाजं निर्मातुं सर्वकारस्य समर्पणं पुनः उक्तवान् यत्र महिलाः केवलं प्रतिभागिनः न अपितु प्रत्येकस्मिन् क्षेत्रे नेतारः सन्ति।