दिवसस्य उद्घाटनक्रीडायां हॉकीबङ्गलः हॉकी मिजोरम १- इत्यस्य उपरि कठिनप्रतियोगितयुद्धे विजयं प्राप्तवान् ।

मिजोरमस्य प्रारम्भिकं वर्चस्वं श्रेष्ठं आक्रमणपराक्रमं च अस्ति चेदपि बेङ्गा एव एतत् उपक्रमं गृहीतवान् । शिवानीकुमारी (१८’) द्वितीयचतुर्थांशस्य समये जाले सटीकप्रहारेन मिजोरम-रक्षायां अन्तरस्य शोषणं कृत्वा गतिरोधं भङ्गं कृतवती

अनेकाः अवसराः सृज्य अपि मिजोरम चतुर्णां पेनाल्टीकोणानां सहितं स्वस्य अवसरान् परिवर्तयितुं न शक्तवान्, यतः सः मेलने पुनरागमनं कर्तुं असफलः अभवत्

ओडिशा महाराष्ट्रं पराजितवती

दिवसस्य द्वितीयक्रीडायां ओडिशा-नगरस्य हॉकी-सङ्घः रोमाञ्चकारी-क्रीडायां हॉकी-महाराष्ट्रं २-१ इति स्कोरेन पराजितवान् ।

ओडिशा आरम्भादेव कब्जायां वर्चस्वं कृतवती, अनेके अवसराः सृजति परन्तु प्रारम्भिकत्रिमासे गतिरोधं भङ्गयितुं संघर्षं कृतवती ।

परन्तु तेषां दृढतायाः फलं तदा अभवत् यदा दीपि मोनिका टोप्पो (२३’) इत्यनेन मुक्तक्रीडायाः गोलं कृत्वा ओडिशा-नगरं अग्रतां प्राप्तवती । महाराष्ट्रस्य आक्रमणप्रयत्नाः वर्धिताः अपि सुनीताकुमारी (५१’) गोलस्तम्भस्य समीपे सुस्थापितेन शॉटेन स्कोरस्य बराबरी कर्तुं समर्था अभवत्

परन्तु, महाराष्ट्रस्य आनन्दः अल्पायुषः एव आसीत् यतः करुणा मिन्ज् (५५’) म्रियमाणेषु क्षणेषु पेनाल्टी-कोणस्य पूंजीकृत्य ओडिशा-नगरस्य विजयं २-१ इति स्कोरेन सुरक्षितवती