मेघालयस्य प्रथमा महिलापुलिसमहानिदेशिका इदाशीशा नोङ्गराङ्गः शिलाङ्ग (मेघालय) [भारत] इत्यनेन उक्तं यत् राज्ये महिलानां बालकानां च विरुद्धं अपराधानां वृद्धिः अभवत्, यत् चिन्ताजनकं विषयम् अस्ति।

शुक्रवासरे मेघालयपुलिसमुख्यालये मुख्यमन्त्री कोनराड् सांगमा इत्यस्य अध्यक्षतायां सम्मेलनं कृत्वा अस्य विषयस्य चर्चा कृता।

सम्मेलनानन्तरं पत्रकारैः सह वार्तालापं कुर्वन् नवनियुक्तः डीजीपी नोङ्गराङ्गः अवदत् यत् अस्य सम्मेलनस्य एकः मुख्यः कार्यसूची राज्ये वर्धमानाः महिलाबालविरुद्धाः अपराधाः सन्ति, ये च चिन्ताजनकाः सन्ति, तेषां विषये चर्चा करणीयम्।

नोङ्गराङ्गः अवदत् यत् २०२३ तमे वर्षे ६५ प्रतिशतेषु प्रकरणेषु आरोपपत्राणि दाखिलानि आसन्, यत्र विशेषतया महिलानां बालकानां च विरुद्धं अपराधाः कुलअपराधेषु ३२ प्रतिशतं भवन्ति, यत् चिन्ताजनकं विषयम् अस्ति।

अस्मिन् पुलिसविभागस्य समक्षं विद्यमानानाम् विभिन्नानां आव्हानानां निवारणार्थं उपायानां विषये चर्चा कृता । अपि च, साइबर-अपराधानां वर्धनस्य प्रश्ने नोङ्ग्राङ्गः अवदत् यत् सम्मेलनस्य प्रमुखेषु कार्यसूचनेषु एषः अन्यतमः अस्ति यस्य विषये चर्चा अभवत् ।

सा अवदत् यत्, "वयं साइबर-अपराधस्य विषये दृष्टिम् अस्थापयामः, यत् महत् आव्हानं वर्तते, तस्य निवारणाय वयं साइबर-पक्षस्य निर्माणं कर्तुं सर्वकाराय अपि प्रस्तावम् अकरोम।"

सा अवदत् यत्, "साधु वस्तु अस्ति यत् मुख्यमन्त्री उपमुख्यमन्त्री च अस्मान् अग्रे गन्तुं अनुमतिं दत्तवन्तौ, ते च अस्मान् आश्वासितवन्तः यत् एतत् एकं वस्तु अस्ति यस्मिन् वयं ध्यानं दास्यामः, अतीव शीघ्रमेव अस्तित्वं प्राप्नुमः इति सुनिश्चितं करिष्यामः" इति सा अवदत् .

सम्पूर्णे भारते त्रयः नूतनाः आपराधिककानूनानां कार्यान्वयनस्य प्रतिक्रियां दत्त्वा नोङ्गराङ्गः अवदत् यत् तेषां कृते नूतनानां कानूनानां कार्यान्वयनार्थं पूर्वमेव अनेकाः प्रशिक्षणसत्राः कृताः सन्ति।

"अग्रे गन्तुं के के उत्तमाः प्रथाः सन्ति इति विषये गृहमन्त्रालयेन अन्यैः राज्यैः च सह अस्माभिः अनेकाः चर्चाः कृताः। अस्य बहवः पक्षाः सन्ति। कालः अस्माभिः अस्मिन् विषये प्यानलचर्चा कृता, तस्य विविधपक्षेषु च चर्चा कृता" इति अधिकारी अवदत् .