स्टॉक एक्स्चेन्ज-दाखिले कम्पनी अवदत् यत् आगामिषु वर्षत्रयेषु स्वस्य ई-यात्रायाः निधिं कर्तुं महिन्द्रा इलेक्ट्रिक् आटोमोबाइल लिमिटेड् (MEAL) इत्यस्मिन् १२,००० कोटिरूप्यकाणां निवेशकानां अनुमोदनं कृतवती अस्ति।

“एम एण्ड एम तथा तस्य ऑटो विभागः अस्माकं सर्वाणि पूंजीनिवेशस्य आवश्यकतां पूरयितुं पर्याप्तं परिचालननगदं जनयितुं अपेक्षते तथा च अतिरिक्तपुञ्जं संग्रहीतुं न पश्यन्ति,” इति कम्पनी अवदत्।

ततः परं, एम एण्ड एम तथा ब्रिटिश इन्टरनेशनल् इन्वेस्टमेण्ट् (बीआईआई) इत्यनेन उत्तरस्य योजनाकृतस्य ७२ कोटिरूप्यकाणां निवेशस्य अन्तिमपक्षस्य कृते th समयसीमायाः विस्तारं कर्तुं सहमतिः कृता।

बीआईआई इत्यनेन अद्यपर्यन्तं १२०० कोटिरूप्यकाणां निवेशः कृतः, सिङ्गापुरनगरस्य निवेशकम्पनी टेमासेक इत्यनेन एमईएएल इत्यस्मिन् ३०० कोटिरूप्यकाणां निवेशः कृतः ।

एम एण्ड एम इत्यनेन स्टॉक् दाखिले उक्तं यत्, “तेमासेकः सहमतिसमयरेखानुसारं शेषं ९०० कोटिरूप्यकाणां निवेशं करिष्यति।

महिन्द्रा इलेक्ट्रिक ऑटोमोबाइल लिमिटेड् इत्यस्य निगमीकरणं २०२२ तमस्य वर्षस्य अक्टोबर्-मासस्य २५ दिनाङ्के अभवत् ।

२०२४ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्के समाप्तवर्षे MEAL इत्यस्य कुल आयः ५६.९६ कोटिरूप्यकाणि आसीत्, MEAL इत्यस्य शुद्धसम्पत्तिः ३,२०७.१४ कोटिरूप्यकाणि अभवत् ।

“वित्तवर्षे २४ कृते MEAL इत्यस्य परिचालनात् प्राप्तं राजस्वं शून्यम् आसीत्” इति कम्पनी सूचितवती ।