अब्दुलसत्तरः अपि अवदत् यत् कपास उत्पादकानां आर्थिकसहायतायां परिवर्तनं कर्तुं सर्वकारः मुक्तः अस्ति।

सः अपि घोषितवान् यत् भारतस्य कपासनिगमस्य (सीसीआई) कपासस्य क्रयणं दीपावलीकाले उद्घाटितं भविष्यति येन उत्पादकाः स्वस्य उत्पादनानि विक्रीय प्रचलितं मूल्यं प्राप्तुं शक्नुवन्ति।

सत्तरः अवदत् यत् अस्मिन् ऋतौ सीसीआई इत्यनेन १.२ लक्षं क्विण्टलं क्रीतवान्, निजीक्रयणकर्तृभिः ३.१६ लक्षं क्विण्टलं क्रीतम्।

केन्द्रेण दीर्घसूत्रकर्पासस्य प्रतिक्विन्टलस्य ७,१२१ रुप्यकाणां मूल्यं प्रतिक्विण्टलस्य ७,१२१ रुप्यकाणां मूल्यं ५०० रुप्यकाणां वर्धनं कृत्वा ७,५२१ रुप्यकाणां मूल्यं कृतम् अस्ति।

सत्तापक्षस्य विपक्षस्य च सदस्यैः प्रस्तुतं यत् राज्ये कपास उत्पादकानां कृते सीसीआई द्वारा घोषितमूल्येन कपासस्य विक्रयणं कर्तव्यं भवति यत् कदाचित् व्यापारिभ्यः यत् प्राप्तुं शक्यते तस्मात् न्यूनं तिष्ठति।

कृषकाणां आवश्यकतायां कपासक्रयणकेन्द्राणि नासीत् तथा च कपासक्रयणकेन्द्रेषु अपर्याप्तश्रेणीकरणव्यवस्थायाः कारणात् रेलयानानि कतिपयान् दिनानि यावत् अटन्ति इति अपि ते अवदन्।

प्रकाश सोलुन्के, हरीशपिम्पल्, नारायणकुचे इत्यादयः विपक्षनेता विजय वाडेट्टीवारः इत्यादयः सदस्याः अवदन् यत् क्रयणकाले सीसीआई इत्यस्य दमनकारीस्थित्याः कारणात् उत्पादकानां मुक्तबाजारे कपासस्य विक्रयणं कर्तव्यम् अस्ति।

विशेषतः केन्द्रेण १५ लक्षं गठरी आयातं कृत्वा कपासस्य मूल्यं न्यूनीकृतम् इति वडेट्टीवारः अवदत्।

“सीसीआई क्रयणकेन्द्राणां बन्दीकरणस्य लाभं व्यापारिणः गृहीतवन्तः। सीसीआइ-संस्थायाः न्यूनमूल्येन उत्पादकानां गृहेषु कपासस्य बृहत् परिमाणं शयितम् अस्ति । उत्पादनस्य उच्चव्ययस्य न्यूनक्रयणमूल्यस्य च वर्धमानस्य असङ्गतेः कारणात् कपास उत्पादकाः ग्राहकान्ते सन्ति । कृषकाणां साहाय्यार्थं क्रयणमूल्ये पतनेन २ हेक्टेर् पर्यन्तं ५,००० रुप्यकाणां अनुदानं वर्धयितव्यम्” इति सः अजोडत्।

यशोमती ठाकुरः कपासस्य प्रति एकरव्ययस्य विषयं उत्थापितवती। सम्प्रति प्रति एकरं व्ययः ४०,००० तः ६०,००० यावत् भवति, प्रतिक्विन्टलस्य आयः ३,९०० रुप्यकाणां विरुद्धं भवति । सा राज्यसर्वकारेण तेलङ्गानासर्वकारस्य पङ्क्तौ अनुदानं दातुं आग्रहं कृतवती।