विधानपरिषदे विपक्षनेता छत्रपतिसंभजीनगरः अम्बदास दानवे शुक्रवासरे उपमुख्यमन्त्री अजीतपवारेन प्रस्तुतं महाराष्ट्रबजटं "राजनैतिकसम्मोहनम्" इति नामकरणं कृत्वा मराथवाडा, विदर्भा इत्यादीनां क्षेत्राणां किमपि न प्राप्तम् इति दावान् अकरोत्।

"राज्येन एतावन्तः योजनाः घोषिताः परन्तु तस्याः कार्यान्वयनस्य विषये संदेहः अस्ति। एतत् अधिकं 'राजनैतिक सम्मोहनम्' अस्ति। अद्यतनस्य बजटभाषणस्य अनन्तरं स्पष्टं भवति यत् सर्वकारः मराथवाडा, विदर्भस्य प्रदेशान् महाराष्ट्रस्य भागं न मन्यते।" .

शरदपवारनेतृत्वेन राष्ट्रवादीकाङ्ग्रेसपक्षस्य मुख्यप्रवक्ता महेशतपसे इत्यनेन सर्वकारे वित्तीयदुर्प्रबन्धनस्य आरोपः कृतः, राज्यस्य ऋणभारः ७ लक्षकोटिरूप्यकाणि पारितः इति च प्रकाशितवान्।

सः ऋणभारं दृष्ट्वा बजटप्रावधानानाम् व्यवहार्यतायाः विषये प्रश्नं कृतवान्, व्यावसायिकनिवेशं आकर्षयितुं बेरोजगारी न्यूनीकर्तुं च सर्वकारस्य रणनीतिः नास्ति इति च अवदत्।

लोकप्रियाः किन्तु खोखलाः प्रतिज्ञाः निर्वाचनात् पूर्वं जनान् न डुलन्ति इति तपसे अजोडत्।

दानवे इत्यस्य सहकर्मी उस्मानाबादस्य विधायकः कैलासपाटिल् इत्यनेन उक्तं यत् लोकसभानिर्वाचने सत्ताधारी गठबन्धनस्य विपरीततायाः अनन्तरं बजटं केवलं क्षतिनियन्त्रणस्य अभ्यासः एव अस्ति।

सः अवदत् यत् पूर्णतया कृषिऋणमाफीयाः माङ्गल्याः अवहेलना कृता, यदा तु निःशुल्कविद्युत्प्रतिज्ञा अप्रभावी यतः प्रथमस्थाने कृषकाः आपूर्तिं न प्राप्नुवन्ति।

उद्योगपतिः रामचन्द्रभोगले "निःशुल्कं" इति बजटस्य आलोचनां कृतवान्, "सर्वं निःशुल्कं दत्त्वा सत्ताधारिणां दलानाम् निर्वाचनं जितुम् साहाय्यं कर्तुं शक्यते, परन्तु एतेन राज्यं डुबति" इति च अवदत्

महाराष्ट्रराज्यबैङ्ककर्मचारिसङ्घस्य महासचिवः देविदासतुलजापुरः अवदत् यत् घण्टायाः आवश्यकता कृषकाणां कृते राहतं भवति, विशेषतः ऋणमाफीरूपेण, परन्तु बजटे अस्य विषयस्य अवहेलना कृता।