मुम्बई, महाराष्ट्रमन्त्रिमण्डलेन गुरुवासरे ‘मुख्यामन्त्री तीर्थदर्शनयोजनायाः अन्तर्गतं वरिष्ठनागरिकाणां निःशुल्कयात्रायाः प्रस्तावस्य अनुमोदनं कृतम् इति एकः अधिकारी अवदत्।

प्रस्तावानुसारं ६० वर्षाणाम् उपरि, २.५ लक्षरूप्यकाणां वार्षिकं आयं विद्यमानाः नागरिकाः योजनायाः लाभं लब्धुं शक्नुवन्ति ।

तीर्थयोजनायाः अन्तर्गतं प्रत्येकं वरिष्ठनागरिकं अधिकतमं ३०,००० रूप्यकाणां लाभं प्राप्स्यति इति अधिकारी अवदत्।

मन्त्रिमण्डलेन तीर्थयात्रिकाणां कल्याणाय ‘मुख्यमन्त्री वारकारी महामण्डलस्य’ स्थापनायाः अपि अनुमोदनं कृतम् ।

माटाङ्गसमुदायस्य कृते कुशलप्रशिक्षणसंस्था स्थापिता भविष्यति इति अधिकारी अवदत्।

कृषकाणां कृते राज्यस्य निःशुल्कविद्युत्योजनायाः कृते मन्त्रिमण्डलेन ७७७५ कोटिरूप्यकाणां अतिरिक्तव्ययस्य अनुमोदनं कृतम्। सर्वेषु ४४ लक्षं कृषकाः अस्य लाभं प्राप्नुयुः इति अधिकारी अवदत्।

खरिफ-ऋतुस्य कृते कपास-सोयाबीन-कृषकाणां कृते द्वौ हेक्टेर्-पर्यन्तं १,००० रूप्यकाणां प्रोत्साहनस्य, द्वयोः हेक्टेर्-अधिकेषु सस्यानां उत्पादनार्थं प्रति हेक्टेर्-रूप्यकाणां ५,००० रूप्यकाणां च अनुमतिः अपि मन्त्रिमण्डलेन दत्ता

अन्यस्मिन् निर्णये विरार-अलीबाग-मल्टी-मोडल-गलियारस्य, पुणे-रिंग-मार्गस्य च भूमि-अधिग्रहणाय २७,७५० कोटिरूप्यकाणां ऋणस्य लाभः भविष्यति। हडकोतः ऋणस्य कृते दत्तस्य सर्वकारीयप्रतिश्रुतिस्य कृते मन्त्रिमण्डलेन पूर्वं कृतं स्वीकृतं रद्दं कृतम्।