अत्र मीडिया-व्यक्तिभिः सह भाषमाणः शरदपवारः अवदत् यत् राज्यस्य बजटस्य प्रस्तुतीकरणात् एकदिनपूर्वं सत्ताधारी महायुतिगठबन्धनसर्वकारात् कीदृशाः योजनाः/सोप्स्/परियोजनाः अपेक्षिताः इति विषये बहवः मीडिया-रिपोर्ट्-आगताः आसन्।

“बालिकानां निःशुल्कशिक्षा, निर्धनमहिलानां कृते प्रतिमासं १५०० रुप्यकाणां डोलः, वार्षिकपन्धरपुरतीर्थयात्रायै गच्छन्त्याः प्रतिशोभायात्रायाः २०,००० रुप्यकाणि, अन्यविवरणानि इत्यादीनि योजनानि प्रस्तावानां बजटे प्रस्तुतीकरणात् पूर्वं सामान्यज्ञानं जातम् आसीत् अस्य अर्थः अस्ति यत् बजटस्य गोपनीयता न निर्वाहिता आसीत्” इति शरदपवारः अवदत्।

फ्रीबीज-सोप्स्-इत्येतयोः जलप्रलयस्य विषये, अपि च स्वभ्रातुः एनसीपी-प्रमुखेन अजीतपवारेन च कृतानां भव्यप्रस्तावानां विषये वरिष्ठः पवारः “जेबं केवलं ७० रुप्यकाणि कृत्वा कथं १०० रुप्यकाणि व्ययितुं शक्नुवन्ति” इति स्वाइप् कृतवान् महायुतिसर्वकारेण घोषितानां योजनानां अल्पार्थः इति सः अवदत्।

राज्यस्य बजटं ‘निर्वाचन-उन्मुखम्’ इति उक्त्वा सः कृषकाणां कृते विद्युत्-बिल-माफी-प्रस्तावस्य विषये अपि संशयं प्रकटितवान् यत् “विद्युत्-कम्पनीनां वित्तीय-स्थितिः का अस्ति, यावत् तेषां हानिः क्षतिपूर्तिः न क्रियते तावत् एतत् अव्यावहारिकं भविष्यति” इति

“बजटम् अतीव उत्तमम् इति धारणा निर्मातुं प्रयत्नः क्रियते... परन्तु बजटे बहवः विषयाः सन्ति ये अव्यावहारिकाः प्रतीयन्ते, कार्यान्वितुं च असम्भाव्यम्” इति शरदपवारः महाविकासाघादीसहयोगिनां समानप्रतिक्रियाणां पङ्क्तौ चेतावनीम् अयच्छत् काङ्ग्रेस-शिवसेना (UBT)-NCP(SP) नेतागण शुक्रवासरे।

विपक्षस्य ‘सीएम-मुखस्य’ काण्टकप्रश्नस्य उल्लेखं कृत्वा शरदपवारः विनोदेन उक्तवान् यत् अक्टोबर्-मासस्य विधानसभानिर्वाचने “एकीकृतः एमवीए एव मुखः भविष्यति” इति, लोकसभा २०२४ निर्वाचनस्य पङ्क्तौ विपक्षस्य पूर्णस्वीपस्य भविष्यवाणीं च कृतवान् .

“अस्माभिः (MVA-INDIA bloc) राज्यस्य ४८ एलएस-सीटानां मध्ये ३१ सीटानि प्राप्तानि... प्रधानमन्त्री नरेन्द्रमोदी राज्ये १८ सभाः कृतवन्तः, एनडीए-महायुति-अभ्यर्थिनः १४ तत्र हारितवन्तः। विधानसभानिर्वाचने अपि एतादृशं चित्रं दृश्यते। भाजपायाः विषये जनानां विश्वासः नष्टः अस्ति” इति शरदपवारः घोषितवान् ।

एनसीपी(सपा) सुप्रीमो कोल्हापुरस्य परिसरेषु च अनावृष्ट्याग्रस्तक्षेत्रेषु स्थानीयनेतृभिः कृषकप्रतिनिधिभिः च सह द्विदिनात्मकं भ्रमणं आरब्धवान्।